149
Ah.1.27.036a kṣāma-tva-vegi-tā-svedā raktasyā-sruti-hetavaḥ |
Ah.1.27.036c a-samyag asre sravati vella-vyoṣa-niśā-nataiḥ || 36 ||
Ah.1.27.037a sāgāra-dhūma-lavaṇa-tailair dihyāt sirā-mukham |
Ah.1.27.037c samyak-pravṛtte koṣṇena tailena lavaṇena ca || 37 || 512
Ah.1.27.038a agre sravati duṣṭāsraṃ kusumbhād iva pītikā |
Ah.1.27.038c samyak srutvā svayaṃ tiṣṭhec chuddhaṃ tad iti nāharet || 38 ||
Ah.1.27.039a yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ |
Ah.1.27.039c srāvayen mūrchati punas tv apare-dyus try-ahe 'pi vā || 39 ||
Ah.1.27.040a vātāc chyāvāruṇaṃ rūkṣaṃ vega-srāvy accha-phenilaṃ |
Ah.1.27.040c pittāt pītāsitaṃ visram a-skandy auṣṇyāt sa-candrikam || 40 || 513
Ah.1.27.040and1a vātikaṃ śoṇitaṃ śīghraṃ bhūmiḥ pibati cāvṛtam |
Ah.1.27.040and1c makṣikāṇām a-kāntaṃ ca raktaṃ bhavati paittikam || 40+1 ||
Ah.1.27.040and2ab ślaiṣmikaṃ makṣikākrāntaṃ śuṣyaty api na ceṇayat || 40+2ab ||
Ah.1.27.041a kaphāt snigdham asṛk pāṇḍu tantu-mat picchilaṃ ghanam |
Ah.1.27.041c saṃsṛṣṭa-liṅgaṃ saṃsargāt tri-doṣaṃ malināvilam || 41 ||
Ah.1.27.042a a-śuddhau balino 'py asraṃ na prasthāt srāvayet param |
Ah.1.27.042c ati-srutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ || 42 || 514
Ah.1.27.043a tatrābhyaṅga-rasa-kṣīra-rakta-pānāni bheṣajam |
Ah.1.27.043c srute rakte śanair yantram apanīya himāmbunā || 43 ||
  1. Ah.1.27.037v/ 27-37dv tailena lavaṇena vā
  2. Ah.1.27.040v/ 27-40dv a-skandy auṣṇyāt sa-candrakam
  3. Ah.1.27.042v/ 27-42av a-śuddhaṃ balino 'py asraṃ