152
Ah.1.28.009a ānāho 'nna-śakṛn-mūtra-darśanaṃ ca vraṇānane |
Ah.1.28.009c vidyān marma-gataṃ śalyaṃ marma-viddhopalakṣaṇaiḥ || 9 ||
Ah.1.28.010a yathā-svaṃ ca parisrāvais tvag-ādiṣu vibhāvayet |
Ah.1.28.010c ruhyate śuddha-dehānām anuloma-sthitaṃ tu tat || 10 || 523
Ah.1.28.011a doṣa-kopābhighātādi-kṣobhād bhūyo 'pi bādhate |
Ah.1.28.011c tvaṅ-naṣṭe yatra tatra syur abhyaṅga-sveda-mardanaiḥ || 11 ||
Ah.1.28.012a rāga-rug-dāha-saṃrambhā yatra cājyaṃ vilīyate |
Ah.1.28.012c āśu śuṣyati lepo vā tat-sthānaṃ śalya-vad vadet || 12 || 524
Ah.1.28.013a māṃsa-praṇaṣṭaṃ saṃśuddhyā karśanāc chlatha-tāṃ gatam |
Ah.1.28.013c kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tad-vad eva ca || 13 || 525
Ah.1.28.014a peśy-asthi-sandhi-koṣṭheṣu naṣṭam asthiṣu lakṣayet |
Ah.1.28.014c asthnām abhyañjana-sveda-bandha-pīḍana-mardanaiḥ || 14 ||
Ah.1.28.015a prasāraṇākuñcanataḥ sandhi-naṣṭaṃ tathāsthi-vat |
Ah.1.28.015c naṣṭe snāyu-sirā-sroto-dhamanīṣv a-same pathi || 15 ||
Ah.1.28.016a aśva-yuktaṃ rathaṃ khaṇḍa-cakram āropya rogiṇam |
Ah.1.28.016c śīghraṃ nayet tatas tasya saṃrambhāc chalyam ādiśet || 16 ||
Ah.1.28.017a marma-naṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādi-saṃśrayāt |
Ah.1.28.017c sāmānyena sa-śalyaṃ tu kṣobhiṇyā kriyayā sa-ruk || 17 ||
Ah.1.28.018a vṛttaṃ pṛthu catuṣ-koṇaṃ tri-puṭaṃ ca samāsataḥ |
Ah.1.28.018c a-dṛśya-śalya-saṃsthānaṃ vraṇākṛtyā vibhāvayet || 18 ||
  1. Ah.1.28.010v/ 28-10av yathā-yathaṃ parisrāvais
  2. Ah.1.28.012v/ 28-12bv yatra vājyaṃ vilīyate 28-12cv āśuṣyati pralepo vā
  3. Ah.1.28.013v/ 28-13bv karṣaṇāc chlatha-tāṃ gatam