169
Ah.1.30.044a sirādi-dāhas tair eva na dahet kṣāra-vāritān |
Ah.1.30.044c antaḥ-śalyāsṛjo bhinna-koṣṭhān bhūri-vraṇāturān || 44 || 601
Ah.1.30.045a su-dagdhaṃ ghṛta-madhv-aktaṃ snigdha-śītaiḥ pradehayet |
Ah.1.30.045c tasya liṅgaṃ sthite rakte śabda-val lasikānvitam || 45 ||
Ah.1.30.046a pakva-tāla-kapotābhaṃ su-rohaṃ nāti-vedanam |
Ah.1.30.046c pramāda-dagdha-vat sarvaṃ dur-dagdhāty-artha-dagdhayoḥ || 46 ||
Ah.1.30.047a catur-dhā tat tu tucchena saha tucchasya lakṣaṇam |
Ah.1.30.047c tvag vi-varṇoṣyate 'ty-arthaṃ na ca sphoṭa-samudbhavaḥ || 47 || 602
Ah.1.30.048a sa-sphoṭa-dāha-tīvroṣaṃ dur-dagdham ati-dāhataḥ |
Ah.1.30.048c māṃsa-lambana-saṅkoca-dāha-dhūpana-vedanāḥ || 48 ||
Ah.1.30.049a sirādi-nāśas tṛṇ-mūrchā-vraṇa-gāmbhīrya-mṛtyavaḥ |
Ah.1.30.049c tucchasyāgni-pratapanaṃ kāryam uṣṇaṃ ca bheṣajam || 49 || 603
Ah.1.30.050a styāne 'sre vedanāty-arthaṃ vilīne manda-tā rujaḥ |
Ah.1.30.050c dur-dagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam || 50 ||
Ah.1.30.051a samyag-dagdhe tavakṣīrī-plakṣa-candana-gairikaiḥ |
Ah.1.30.051c limpet sājyāmṛtair ūrdhvaṃ pitta-vidradhi-vat kriyā || 51 || 604
Ah.1.30.052a ati-dagdhe drutaṃ kuryāt sarvaṃ pitta-visarpa-vat |
Ah.1.30.052c sneha-dagdhe bhṛśa-taraṃ rūkṣaṃ tatra tu yojayet || 52 ||
Ah.1.30.052and-1-a śastra-kṣārāgnayo yasmān mṛtyoḥ paramam āyudham |
Ah.1.30.052and-1-c a-pramatto bhiṣak tasmāt tān samyag avacārayet || 52+(1) || 605
  1. Ah.1.30.044v/ 30-44bv na dahet kṣāra-varjitān
  2. Ah.1.30.047v/ 30-47av catur-dhā tac ca tucchena 30-47av catur-dhā tat tu tutthena 30-47av catur-dhā tatra tucchena 30-47bv saha tutthasya lakṣaṇam
  3. Ah.1.30.049v/ 30-49av sirādi-nāśa-tṛṇ-mūrchā- 30-49cv tutthasyāgni-pratapanaṃ
  4. Ah.1.30.051v/ 30-51av samyag-dagdhe tukākṣīrī- 30-51dv pitta-vidradhi-vat kriyām 30-51dv pitta-vidradhi-vat kriyāḥ
  5. Ah.1.30.052+(1)v/ 30-52+(1)dv tat samyag avacārayet