165
Ah.1.30.005a jvare 'tīsāre hṛn-mūrdha-roge pāṇḍv-āmaye '-rucau |
Ah.1.30.005c timire kṛta-saṃśuddhau śvayathau sarva-gātra-ge || 5 || 582
Ah.1.30.006a bhīru-garbhiṇy-ṛtu-matī-prodvṛtta-phala-yoniṣu |
Ah.1.30.006c a-jīrṇe 'nne śiśau vṛddhe dhamanī-sandhi-marmasu || 6 ||
Ah.1.30.007a taruṇāsthi-sirā-snāyu-sevanī-gala-nābhiṣu |
Ah.1.30.007c deśe 'lpa-māṃse vṛṣaṇa-meḍhra-sroto-nakhāntare || 7 || 583
Ah.1.30.008a vartma-rogād ṛte 'kṣṇoś ca śīta-varṣoṣṇa-dur-dine |
Ah.1.30.008c kāla-muṣkaka-śamyāka-kadalī-pāribhadrakān || 8 ||
Ah.1.30.009a aśvakarṇa-mahāvṛkṣa-palāśāsphota-vṛkṣakān |
Ah.1.30.009c indravṛkṣārka-pūtīka-naktamālāśvamārakān || 9 ||
Ah.1.30.010a kākajaṅghām apāmārgam agnimanthāgni-tilvakān |
Ah.1.30.010c sārdrān sa-mūla-śākhādīn khaṇḍa-śaḥ parikalpitān || 10 ||
Ah.1.30.011a kośātakīs catasraś ca śūkaṃ nālaṃ yavasya ca |
Ah.1.30.011c nivāte nicayī-kṛtya pṛthak tāni śilā-tale || 11 || 584
Ah.1.30.012a prakṣipya muṣkaka-caye sudhāśmāni ca dīpayet |
Ah.1.30.012c tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak || 12 || 585
Ah.1.30.013a kṛtvā sudhāśmanāṃ bhasma droṇaṃ tv itara-bhasmanaḥ |
Ah.1.30.013c muṣkakottaram ādāya praty-ekaṃ jala-mūtrayoḥ || 13 || 586
Ah.1.30.014a gālayed ardha-bhāreṇa mahatā vāsasā ca tat |
Ah.1.30.014c yāvat picchila-raktācchas tīkṣṇo jātas tadā ca tam || 14 ||
  1. Ah.1.30.005v/ 30-5dv śvayathau sarva-gātra-je
  2. Ah.1.30.007v/ 30-7cv deśe 'lpa-māṃse vṛṣaṇe 30-7dv meḍhre sroto-nakhāntare
  3. Ah.1.30.011v/ 30-11bv śūka-nālaṃ yavasya ca
  4. Ah.1.30.012v/ 30-12cv tatas tilānāṃ kutilair 30-12cv tatas tilānāṃ kuntālair
  5. Ah.1.30.013v/ 30-13bv droṇaṃ cetara-bhasmanaḥ