166
Ah.1.30.015a gṛhītvā kṣāra-niṣyandaṃ pacel lauhyāṃ vighaṭṭayan |
Ah.1.30.015c pacyamāne tatas tasmiṃs tāḥ sudhā-bhasma-śarkarāḥ || 15 ||
Ah.1.30.016a śuktīḥ kṣīra-pakaṃ śaṅkha-nābhīś cāyasa-bhājane |
Ah.1.30.016c kṛtvāgni-varṇān bahu-śaḥ kṣārotthe kuḍavonmite || 16 || 587
Ah.1.30.017a nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet |
Ah.1.30.017c ślakṣṇaṃ śakṛd dakṣa-śikhi-gṛdhra-kaṅka-kapota-jam || 17 ||
Ah.1.30.018a catuṣ-pāt-pakṣi-pittāla-manohvā-lavaṇāni ca |
Ah.1.30.018c paritaḥ su-tarāṃ cāto darvyā tam avaghaṭtayet || 18 ||
Ah.1.30.019a sa-bāṣpaiś ca yadottiṣṭhed budbudair leha-vad ghanaḥ |
Ah.1.30.019c avatārya tadā śīto yava-rāśāv ayo-maye || 19 || 588
Ah.1.30.020a sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau |
Ah.1.30.020c nirvāpyāpanayet tīkṣṇe pūrva-vat prativāpanam || 20 ||
Ah.1.30.021a tathā lāṅgalikā-dantī-citrakātiviṣā-vacāḥ |
Ah.1.30.021c svarjikā-kanakakṣīrī-hiṅgu-pūtika-pallavāḥ || 21 ||
Ah.1.30.022a tālapattrī viḍaṃ ceti sapta-rātrāt paraṃ tu saḥ |
Ah.1.30.022c yojyas tīkṣṇo 'nila-śleṣma-medo-jeṣv arbudādiṣu || 22 || 589
Ah.1.30.023a madhyeṣv eṣv eva madhyo 'nyaḥ pittāsra-guda-janmasu |
Ah.1.30.023c balārthaṃ kṣīṇa-pānīye kṣārāmbu punar āvapet || 23 || 590
Ah.1.30.024a nāti-tīkṣṇa-mṛduḥ ślakṣṇaḥ picchilaḥ śīghra-gaḥ sitaḥ |
Ah.1.30.024c śikharī sukha-nirvāpyo na viṣyandī na cāti-ruk || 24 || 591
  1. Ah.1.30.016v/ 30-16bv nnābhīṃś cāyasa-bhājane 30-16cv kṣārācche kuḍavonmite
  2. Ah.1.30.019v/ 30-19av sa-bāṣpaiś ca yadā tiṣṭhed 30-19cv avatārya tataḥ śīte 30-19cv avatārya tataḥ śīto 30-19cv avatārya tadā śīte
  3. Ah.1.30.022v/ 30-22av tālapattrī viḍaṅgaṃ ca
  4. Ah.1.30.023v/ 30-23av madhyeṣv eva ca madhyo 'nyaḥ 30-23av madhyeṣv eṣu ca madhyo 'nyaḥ 30-23bv pittāsṛg-guda-janmasu
  5. Ah.1.30.024v/ 30-24av nāti-tīkṣṇo mṛduḥ ślakṣṇaḥ