178
Ah.2.1.078a pāyayet sa-ghṛtāṃ peyāṃ tanau bhū-śayane sthitām |
Ah.2.1.078c ābhugna-sakthim uttānām abhyaktāṅgīṃ punaḥ punaḥ || 78 ||
Ah.2.1.079a adho nābher vimṛdnīyāt kārayej jṛmbha-caṅkramam |
Ah.2.1.079c garbhaḥ prayāty avāg evaṃ tal-liṅgaṃ hṛd-vimokṣataḥ || 79 ||
Ah.2.1.080a āviśya jaṭharaṃ garbho vaster upari tiṣṭhati |
Ah.2.1.080c āvyo 'bhitvarayanty enāṃ khaṭvām āropayet tataḥ || 80 || 641
Ah.2.1.081a atha sampīḍite garbhe yonim asyāḥ prasārayet |
Ah.2.1.081c mṛdu pūrvaṃ pravāheta bāḍham ā-prasavāc ca sā || 81 || 642
Ah.2.1.082a harṣayet tāṃ muhuḥ putra-janma-śabda-jalānilaiḥ |
Ah.2.1.082c pratyāyānti tathā prāṇāḥ sūti-kleśāvasāditāḥ || 82 ||
Ah.2.1.083a dhūpayed garbha-saṅge tu yoniṃ kṛṣṇāhi-kañcukaiḥ |
Ah.2.1.083c hiraṇyapuṣpī-mūlaṃ ca pāṇi-pādena dhārayet || 83 ||
Ah.2.1.084a suvarcalāṃ viśalyāṃ vā jarāyv-a-patane 'pi ca |
Ah.2.1.084c kāryam etat tathotkṣipya bāhvor enāṃ vikampayet || 84 || 643
Ah.2.1.085a kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṃ nipīḍayet |
Ah.2.1.085c tālu-kaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhī-payaḥ || 85 ||
Ah.2.1.086a bhūrja-lāṅgalikī-tumbī-sarpa-tvak-kuṣṭha-sarṣapaiḥ |
Ah.2.1.086c pṛthag dvābhyāṃ samastair vā yoni-lepana-dhūpanam || 86 || 644
Ah.2.1.087a kuṣṭha-tālīśa-kalkaṃ vā surā-maṇḍena pāyayet |
Ah.2.1.087c yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā || 87 || 645
  1. Ah.2.1.080v/ 1-80cv āvyo hi tvarayanty enāṃ
  2. Ah.2.1.081v/ 1-81bv yonim asyāḥ prasādhayet
  3. Ah.2.1.084v/ 1-84cv kāryam etat tathotkṛṣya 1-84dv bāhvor etāṃ vikampayet
  4. Ah.2.1.086v/ 1-86dv yoni-dhūpaṃ ca lepanam
  5. Ah.2.1.087v/ 1-87dv bilva-jenāsavena vā