179
Ah.2.1.088a śatāhvā-sarṣapājājī-śigru-tīkṣṇaka-citrakaiḥ |
Ah.2.1.088c sa-hiṅgu-kuṣṭha-madanair mūtre kṣīre ca sārṣapam || 88 ||
Ah.2.1.089a tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpy anuvāsanam |
Ah.2.1.089c śatapuṣpā-vacā-kuṣṭha-kaṇā-sarṣapa-kalkitaḥ || 89 || 646
Ah.2.1.090a nirūhaḥ pātayaty āśu sa-sneha-lavaṇo 'parām |
Ah.2.1.090c tat-saṅge hy anilo hetuḥ sā niryāty āśu taj-jayāt || 90 ||
Ah.2.1.091a kuśalā pāṇināktena haret k pta-nakhena vā |
Ah.2.1.091c mukta-garbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet || 91 ||
Ah.2.1.092a makkallākhye śiro-vasti-koṣṭha-śūle tu pāyayet |
Ah.2.1.092c su-cūrṇitaṃ yava-kṣāraṃ ghṛtenoṣṇa-jalena vā || 92 ||
Ah.2.1.093a dhānyāmbu vā guḍa-vyoṣa-tri-jātaka-rajo-'nvitam |
Ah.2.1.093c atha bālopacāreṇa bālaṃ yoṣid upācared || 93 ||
Ah.2.1.094a sūtikā kṣud-vatī tailād ghṛtād vā mahatīṃ pibet |
Ah.2.1.094c pañca-kolakinīṃ mātrām anu coṣṇaṃ guḍodakam || 94 ||
Ah.2.1.095a vāta-ghnauṣadha-toyaṃ vā tathā vāyur na kupyati |
Ah.2.1.095c viśudhyati ca duṣṭāsraṃ dvi-tri-rātram ayaṃ kramaḥ || 95 || 647
Ah.2.1.096a snehā-yogyā tu niḥ-sneham amum eva vidhiṃ bhajet |
Ah.2.1.096c pīta-vatyāś ca jaṭharaṃ yamakāktaṃ viveṣṭayet || 96 ||
Ah.2.1.097a jīrṇe snātā pibet peyāṃ pūrvoktauṣadha-sādhitām |
Ah.2.1.097c try-ahād ūrdhvaṃ vidāry-ādi-varga-kvāthena sādhitā || 97 ||
  1. Ah.2.1.089v/ 1-89bv yonyāṃ vā hy anuvāsanam
  2. Ah.2.1.095v/ 1-95bv yathā vāyur na kupyati