172
Ah.2.1.019a snehaiḥ puṃ-savanaiḥ snigdhaṃ śuddhaṃ śīlita-vastikam |
Ah.2.1.019c naraṃ viśeṣāt kṣīrājyair madhurauṣadha-saṃskṛtaiḥ || 19 || 611
Ah.2.1.020a nārīṃ tailena māṣaiś ca pittalaiḥ samupācaret |
Ah.2.1.020c kṣāma-prasanna-vadanāṃ sphurac-chroṇi-payo-dharām || 20 || 612
Ah.2.1.021a srastākṣi-kukṣiṃ puṃs-kāmāṃ vidyād ṛtu-matīṃ striyam |
Ah.2.1.021c padmaṃ saṅkocam āyāti dine 'tīte yathā tathā || 21 ||
Ah.2.1.022a ṛtāv atīte yoniḥ sā śukraṃ nātaḥ pratīcchati |
Ah.2.1.022c māsenopacitaṃ raktaṃ dhamanībhyām ṛtau punaḥ || 22 || 613
Ah.2.1.023a īṣat-kṛṣṇaṃ vi-gandhaṃ ca vāyur yoni-mukhān nudet |
Ah.2.1.023c tataḥ puṣpekṣaṇād eva kalyāṇa-dhyāyinī try-aham || 23 ||
Ah.2.1.024a mṛjālaṅkāra-rahitā darbha-saṃstara-śāyinī |
Ah.2.1.024c kṣaireyaṃ yāvakaṃ stokaṃ koṣṭha-śodhana-karṣaṇam || 24 || 614
Ah.2.1.025a parṇe śarāve haste vā bhuñjīta brahma-cāriṇī |
Ah.2.1.025c caturthe 'hni tataḥ snātā śukla-mālyāmbarā śuciḥ || 25 ||
Ah.2.1.026a icchantī bhartṛ-sadṛśaṃ putraṃ paśyet puraḥ patim |
Ah.2.1.026c ṛtus tu dvā-daśa niśāḥ pūrvās tisro 'tra ninditāḥ || 26 || 615
Ah.2.1.027a ekā-daśī ca yugmāsu syāt putro 'nyāsu kanyakā |
Ah.2.1.027c upādhyāyo 'tha putrīyaṃ kurvīta vidhi-vad vidhim || 27 || 616
Ah.2.1.028a namas-kāra-parāyās tu śūdrāyā mantra-varjitam |
Ah.2.1.028c a-vandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ || 28 ||
  1. Ah.2.1.019v/ 1-19dv madhurauṣadha-sādhitaiḥ
  2. Ah.2.1.020v/ 1-20cv kṣāmāṃ prasanna-vadanāṃ
  3. Ah.2.1.022v/ 1-22bv śukraṃ nāntaḥ pratīcchati
  4. Ah.2.1.024v/ 1-24dv koṣṭha-śodhana-karśanam
  5. Ah.2.1.026v/ 1-26dv pūrvās tisraś ca ninditāḥ
  6. Ah.2.1.027v/ 1-27bv syāt putro 'nya-tra kanyakā