173
Ah.2.1.029a santo hy āhur apatyārthaṃ dam-patyoḥ saṅgatiṃ rahaḥ |
Ah.2.1.029c dur-apatyaṃ kulāṅgāro gotre jātaṃ mahaty api || 29 || 617
Ah.2.1.030a icchetāṃ yādṛśaṃ putraṃ tad-rūpa-caritāṃś ca tau |
Ah.2.1.030c cintayetāṃ jana-padāṃs tad-ācāra-paricchadau || 30 ||
Ah.2.1.031a karmānte ca pumān sarpiḥ-kṣīra-śāly-odanāśitaḥ |
Ah.2.1.031c prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā || 31 ||
Ah.2.1.032a ārohet strī tu vāmena tasya dakṣiṇa-pārśvataḥ |
Ah.2.1.032c taila-māṣottarāhārā tatra mantr aṃ prayojayet || 32 || 618
Ah.2.1.032and1a āhir asy āyur asi sarvataḥ pratiṣṭhāsi || 32+1a || 619
Ah.2.1.032and1b dhātā tvāṃ dadhātu vidhātā tvāṃ dadhātu || 32+1b ||
Ah.2.1.032and1c brahma-varcasā bhaveti || 32+1c || 620
Ah.2.1.033a brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau |
Ah.2.1.033c bhago 'tha mitrā-varuṇau vīraṃ dadatu me sutam || 33 ||
Ah.2.1.034a sāntvayitvā tato 'nya-nyaṃ saṃviśetāṃ mudānvitau |
Ah.2.1.034c uttānā tan-manā yoṣit tiṣṭhed aṅgaiḥ su-saṃsthitaiḥ || 34 || 621
Ah.2.1.035a tathā hi bījaṃ gṛhṇāti doṣaiḥ sva-sthānam āsthitaiḥ |
Ah.2.1.035c liṅgaṃ tu sadyo-garbhāyā yonyā bījasya saṅgrahaḥ || 35 || 622
Ah.2.1.036a tṛptir guru-tvaṃ sphuraṇaṃ śukrāsrān-anu bandhanam |
Ah.2.1.036c hṛdaya-spandanaṃ tandrā tṛḍ glānī roma-harṣaṇam || 36 ||
Ah.2.1.037a a-vyaktaḥ prathame māsi saptāhāt kalalī-bhavet |
Ah.2.1.037c garbhaḥ puṃ-savanāny atra pūrvaṃ vyakteḥ prayojayet || 37 ||
  1. Ah.2.1.029v/ 1-29bv dam-patyoḥ saṅgataṃ rahaḥ 1-29cv dur-apatyaṃ kulāṅgāraṃ
  2. Ah.2.1.032v/ 1-32av ārohet strī ca vāmena
  3. Ah.2.1.032+1av/ 1-32+1av ahir asi sarvataḥ pratiṣṭhāsi
  4. Ah.2.1.032+1cv/ 1-32+1cv brahma-varcasā bhaved iti
  5. Ah.2.1.034v/ 1-34av sāntayitvā tato 'nyo-'nyaṃ 1-34bv saṃvasetāṃ mudānvitau
  6. Ah.2.1.035v/ 1-35bv doṣaiḥ sva-sthānam āśritaiḥ 1-35dv yonyāṃ bījasya saṅgrahaḥ