196
Ah.2.3.092a medhāvī pra-śithila-sandhi-bandha-māṃso nārīṇām an-abhimato 'lpa-śukra-kāmaḥ |
Ah.2.3.092c āvāsaḥ palita-taraṅga-nīlikānāṃ bhuṅkte 'nnaṃ madhura-kaṣāya-tikta-śītam || 92 ||
Ah.2.3.093a gharma-dveṣī svedanaḥ pūti-gandhir bhūry-uccāra-krodha-pānāśanerṣyaḥ |
Ah.2.3.093c suptaḥ paśyet karṇikārān palāśān dig-dāholkā-vidyud-arkānalāṃś ca || 93 ||
Ah.2.3.094a tanūni piṅgāni calāni caiṣāṃ tanv-alpa-pakṣmāṇi hima-priyāṇi |
Ah.2.3.094c krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni || 94 || 709
Ah.2.3.095a madhyāyuṣo madhya-balāḥ piṇḍitāḥ kleśa-bhīravaḥ |
Ah.2.3.095c vyāghrarkṣa-kapi-mārjāra-yakṣānūkāś ca paittikāḥ || 95 || 710
Ah.2.3.096a śleṣmā somaḥ śleṣmalas tena saumyo gūḍha-snigdha-śliṣṭa-sandhy-asthi-māṃsaḥ |
Ah.2.3.096c kṣut-tṛḍ-duḥkha-kleśa-gharmair a-tapto buddhyā yuktaḥ sāttvikaḥ satya-sandhaḥ || 96 ||
Ah.2.3.097a priyaṅgu-dūrvā-śara-kāṇḍa-śastra- go-rocanā-padma-suvarṇa-varṇaḥ |
Ah.2.3.097c pralamba-bāhuḥ pṛthu-pīna-vakṣā mahā-lalāṭo ghana-nīla-keśaḥ || 97 ||
Ah.2.3.098a mṛdv-aṅgaḥ sama-su-vibhakta-cāru-deho bahv-ojo-rati-rasa-śukra-putra-bhṛtyaḥ |
Ah.2.3.098c dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam || 98 || 711
Ah.2.3.099a sa-mada-dvi-radendra-tulya-yāto jala-dāmbho-dhi-mṛdaṅga-siṃha-ghoṣaḥ |
Ah.2.3.099c smṛti-mān abhiyoga-vān vinīto na ca bālye 'py ati-rodano na lolaḥ || 99 || 712
Ah.2.3.100a tiktaṃ kaṣāyaṃ kaṭukoṣṇa-rūkṣam alpaṃ sa bhuṅkte bala-vāṃs tathāpi |
Ah.2.3.100c raktānta-su-snigdha-viśāla-dīrgha- su-vyakta-śuklāsita-pakṣmalākṣaḥ || 100 ||
Ah.2.3.101a alpa-vyāhāra-krodha-pānāśanehaḥ prājyāyur-vitto dīrgha-darśī vadānyaḥ |
Ah.2.3.101c śrāddho gambhīraḥ sthūla-lakṣaḥ kṣamā-vān āryo nidrālur dīrgha-sūtraḥ kṛta-jñaḥ || 101 || 713
  1. Ah.2.3.094v/ 3-94av tanūni piṅgāni calāni vaiṣāṃ
  2. Ah.2.3.095v/ 3-95dv -vṛkānūkāś ca paittikāḥ
  3. Ah.2.3.098v/ 3-98av mṛdv-aṅgaḥ sama-su-vibhakta-cāru-varṣmā
  4. Ah.2.3.099v/ 3-99bv jala-dāmbho-dhi-mṛdaṅga-śaṅkha-ghoṣaḥ
  5. Ah.2.3.101v/ 3-101av alpa-vyāhāra-krodha-pānāśanerṣyaḥ 3-101bv prājyāyur-vṛtto dīrgha-darśī vadānyaḥ 3-101cv śrāddho gambhīraḥ sthūla-lakṣyaḥ kṣamā-vān 3-101dv āryo nidrālur dīrgha-sūtrī kṛta-jñaḥ