197
Ah.2.3.102a ṛjur vipaścit su-bhagaḥ su-lajjo bhakto gurūṇāṃ sthira-sauhṛdaś ca |
Ah.2.3.102c svapne sa-padmān sa-vihaṅga-mālāṃs toyāśayān paśyati toya-dāṃś ca || 102 || 714
Ah.2.3.103a brahma-rudrendra-varuṇa-tārkṣya-haṃsa-gajādhipaiḥ |
Ah.2.3.103c śleṣma-prakṛtayas tulyās tathā siṃhāśva-go-vṛṣaiḥ || 103 ||
Ah.2.3.104a prakṛtīr dvaya-sarvotthā dvandva-sarva-guṇodaye |
Ah.2.3.104c śaucāstikyādibhiś caivaṃ guṇair guṇa-mayīr vadet || 104 ||
Ah.2.3.105a vayas tv ā-ṣo-ḍaśād bālaṃ tatra dhātv-indriyaujasām |
Ah.2.3.105c vṛddhir ā-saptater madhyaṃ tatrā-vṛddhiḥ paraṃ kṣayaḥ || 105 ||
Ah.2.3.106a svaṃ svaṃ hasta-trayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ |
Ah.2.3.106c na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ || 106 ||
Ah.2.3.107a a-romaśāsita-sthūla-dīrgha-tvaiḥ sa-viparyayaiḥ |
Ah.2.3.107c su-snigdhā mṛdavaḥ sūkṣmā naika-mūlāḥ sthirāḥ kacāḥ || 107 ||
Ah.2.3.108a lalāṭam unnataṃ śliṣṭa-śaṅkham ardhendu-sannibham |
Ah.2.3.108c karṇau nīconnatau paścān mahāntau śliṣṭa-māṃsalau || 108 ||
Ah.2.3.109a netre vyaktāsita-site su-baddha-ghana-pakṣmaṇī |
Ah.2.3.109c unnatāgrā mahocchvāsā pīnarjur nāsikā samā || 109 || 715
Ah.2.3.110a oṣṭhau raktāv an-udvṛttau mahatyau nolbaṇe hanū |
Ah.2.3.110c mahad āsyaṃ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ || 110 ||
Ah.2.3.111a jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat |
Ah.2.3.111c grīvā hrasvā ghanā vṛttā skandhāv unnata-pīvarau || 111 ||
  1. Ah.2.3.102v/ 3-102av ṛjur vipaścit su-bhagaḥ sa-lajjo
  2. Ah.2.3.109v/ 3-109bv su-baddhe ghana-pakṣmaṇī