199
Ah.2.4.002a pṛṣṭhe catur-daśordhvaṃ tu jatros triṃśac ca sapta ca |
Ah.2.4.002c madhye pāda-talasyāhur abhito madhyamāṅgulīm || 2 ||
Ah.2.4.003a tala-hṛn nāma rujayā tatra viddhasya pañca-tā |
Ah.2.4.003c aṅguṣṭhāṅguli-madhya-sthaṃ kṣipraṃ ākṣepa-māraṇam || 3 ||
Ah.2.4.004a tasyordhvaṃ dvy-aṅgule kūrcaḥ pāda-bhramaṇa-kampa-kṛt |
Ah.2.4.004c gulpha-sandher adhaḥ kūrca-śiraḥ śopha-rujā-karam || 4 ||
Ah.2.4.005a jaṅghā-caraṇayoḥ sandhau gulpho ruk-stambha-māndya-kṛt |
Ah.2.4.005c jaṅghāntare tv indra-vastir mārayaty asṛjaḥ kṣayāt || 5 || 720
Ah.2.4.006a jaṅghorvoḥ saṅgame jānu khañja-tā tatra jīvataḥ |
Ah.2.4.006c jānunas try-aṅgulād ūrdhvam āṇy-ūru-stambha-śopha-kṛt || 6 ||
Ah.2.4.007a urvy ūru-madhye tad-vedhāt sakthi-śoṣo 'sra-saṅkṣayāt |
Ah.2.4.007c ūru-mūle lohitākṣaṃ hanti pakṣam asṛk-kṣayāt || 7 || 721
Ah.2.4.008a muṣka-vaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍha-tā-karam |
Ah.2.4.008c iti sakthnos tathā bāhvor maṇi-bandho 'tra gulpha-vat || 8 || 722
Ah.2.4.009a kūrparaṃ jānu-vat kauṇyaṃ tayor viṭapa-vat punaḥ |
Ah.2.4.009c kakṣākṣa-madhye kakṣā-dhṛk kuṇi-tvaṃ tatra jāyate || 9 ||
Ah.2.4.010a sthūlāntra-baddhaḥ sadyo-ghno viḍ-vāta-vamano gudaḥ |
Ah.2.4.010c mūtrāśayo dhanur-vakro vastir alpāsra-māṃsa-gaḥ || 10 ||
Ah.2.4.011a ekādho-vadano madhye kaṭyāḥ sadyo nihanty asūn |
Ah.2.4.011c ṛte 'śmarī-vraṇād viddhas tatrāpy ubhayataś ca saḥ || 11 || 723
  1. Ah.2.4.005v/ 4-5bv gulpho ruk-stambha-ṣāṇḍhya-kṛt 4-5bv gulpho ruk-stambha-khāñjya-kṛt 4-5bv gulpho ruk-stambha-jāḍya-kṛt
  2. Ah.2.4.007v/ 4-7cv ūru-mūle lohitākhyaṃ
  3. Ah.2.4.008v/ 4-8bv viṭipaṃ ṣaṇḍha-tā-karam
  4. Ah.2.4.011v/ 4-11dv tatrāpy ubhayataś ca yaḥ