205
Ah.2.4.062a kūrca-śṛṅgāṭa-manyāś ca triṃśad ekena varjitāḥ |
Ah.2.4.062c ātma-pāṇi-talonmānāḥ śeṣāṇy ardhāṅgulaṃ vadet || 62 ||
Ah.2.4.063a pañcāśat ṣaṭ ca marmāṇi tila-vrīhi-samāny api |
Ah.2.4.063c iṣṭāni marmāṇy anyeṣāṃ catur-dhoktāḥ sirās tu yāḥ || 63 ||
Ah.2.4.064a tarpayanti vapuḥ kṛtsnaṃ tā marmāṇy āśritās tataḥ |
Ah.2.4.064c tat-kṣatāt kṣata-jāty-artha-pravṛtter dhātu-saṅkṣaye || 64 || 750
Ah.2.4.065a vṛddhaś calo rujas tīvrāḥ pratanoti samīrayan |
Ah.2.4.065c tejas tad uddhṛtaṃ dhatte tṛṣṇā-śoṣa-mada-bhramān || 65 ||
Ah.2.4.066a svinna-srasta-ślatha-tanuṃ haraty enaṃ tato 'ntakaḥ |
Ah.2.4.066c vardhayet sandhito gātraṃ marmaṇy abhihate drutam || 66 ||
Ah.2.4.067a chedanāt sandhi-deśasya saṅkucanti sirā hy ataḥ |
Ah.2.4.067c jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati || 67 ||
Ah.2.4.068a su-vikṣato 'py ato jīved a-marmaṇi na marmaṇi |
Ah.2.4.068c prāṇa-ghātini jīvet tu kaś-cid vaidya-guṇena cet || 68 ||
Ah.2.4.069a a-samagrābhighātāc ca so 'pi vaikalyam aśnute |
Ah.2.4.069c tasmāt kṣāra-viṣāgny-ādīn yatnān marmasu varjayet || 69 ||
Ah.2.4.070a marmābhighātaḥ sv-alpo 'pi prāya-śo bādhate-tarām |
Ah.2.4.070c rogā marmāśrayās tad-vat prakrāntā yatnato 'pi ca || 70 || 751

Chapter 5

Atha vikṛtivijñānīyādhyāyaḥ

K edn 222-233
Ah.2.5.001a puṣpaṃ phalasya dhūmo 'gner varṣasya jala-dodayaḥ |
Ah.2.5.001c yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam || 1 ||
  1. Ah.2.4.064v/ 4-64cv tat-kṣatāt kṣata-jāty-arthaṃ 4-64dv pravṛttir dhātu-saṅkṣaye
  2. Ah.2.4.070v/ 4-70cv rogā marmāśritās tad-vat