207
Ah.2.5.009a ucchūnā sphuṭitā mlānā yasyauṣṭho yāty adho 'dharaḥ |
Ah.2.5.009c ūrdhvaṃ dvitīyaḥ syātāṃ vā pakva-jambū-nibhāv ubhau || 9 ||
Ah.2.5.010a dantāḥ sa-śarkarāḥ śyāvās tāmrāḥ puṣpita-paṅkitāḥ |
Ah.2.5.010c sahasaiva pateyur vā jihvā jihmā visarpiṇī || 10 ||
Ah.2.5.011a śūnā śuṣkā guruḥ śyāvā liptā suptā sa-kaṇṭakā |
Ah.2.5.011c śiraḥ śiro-dharā voḍhuṃ pṛṣṭhaṃ vā bhāram ātmanaḥ || 11 ||
Ah.2.5.012a hanū vā piṇḍam āsya-sthaṃ śaknuvanti na yasya ca |
Ah.2.5.012c yasyā-nimittam aṅgāni gurūṇy ati-laghūni vā || 12 ||
Ah.2.5.013a viṣa-doṣād vinā yasya khebhyo raktaṃ pravartate |
Ah.2.5.013c utsiktaṃ mehanaṃ yasya vṛṣaṇāv ati-niḥsṛtau || 13 ||
Ah.2.5.014a ato 'nya-thā vā yasya syāt sarve te kāla-coditāḥ |
Ah.2.5.014c yasyā-pūrvāḥ sirā-lekhā bālendv-ākṛtayo 'pi vā || 14 || 755
Ah.2.5.015a lalāṭe vasti-śīrṣe vā ṣaṇ māsān na sa jīvati |
Ah.2.5.015c padminī-pattra-vat toyaṃ śarīre yasya dehinaḥ || 15 ||
Ah.2.5.016a plavate plavamānasya ṣaṇ māsās tasya jīvitam |
Ah.2.5.016c haritābhāḥ sirā yasya roma-kūpāś ca saṃvṛtāḥ || 16 || 756
Ah.2.5.017a so 'mlābhilāṣī puruṣaḥ pittān maraṇam aśnute |
Ah.2.5.017c yasya go-maya-cūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā || 17 ||
Ah.2.5.018a sa-snehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam |
Ah.2.5.018c mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ || 18 || 757
  1. Ah.2.5.014v/ 5-14bv sarve te kāla-noditāḥ
  2. Ah.2.5.016v/ 5-16bv ṣaṇ-māsaṃ tasya jīvitam 5-16bv ṣaṇ-māsāt tasya jīvitam 5-16bv ṣaṇ māsāṃs tasya jīvitam
  3. Ah.2.5.018v/ 5-18cv mūrdhni bhruvor vā yasya syuḥ