224
Ah.2.6.044a juhvato ghṛta-siktasya nagnasyorasi jāyate |
Ah.2.6.044c padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet || 44 ||
Ah.2.6.045a snehaṃ bahu-vidhaṃ svapne sa prameheṇa naśyati |
Ah.2.6.045c unmādena jale majjed yo nṛtyan rākṣasaiḥ saha || 45 ||
Ah.2.6.046a apasmāreṇa yo martyo nṛtyan pretena nīyate |
Ah.2.6.046c yānaṃ kharoṣṭra-mārjāra-kapi-śārdūla-śūkaraiḥ || 46 ||
Ah.2.6.047a yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe |
Ah.2.6.047c apūpa-śaṣkulīr jagdhvā vibuddhas tad-vidhaṃ vaman || 47 ||
Ah.2.6.048a na jīvaty akṣi-rogāya sūryendu-grahaṇekṣaṇam |
Ah.2.6.048c sūryā-candramasoḥ pāta-darśanaṃ dṛg-vināśanam || 48 ||
Ah.2.6.049a mūrdhni vaṃśa-latādīnāṃ sambhavo vayasāṃ tathā |
Ah.2.6.049c nilayo muṇḍa-tā kāka-gṛdhrādyaiḥ parivāraṇam || 49 ||
Ah.2.6.050a tathā preta-piśāca-strī-draviḍāndhra-gavāśanaiḥ |
Ah.2.6.050c saṅgo vetra-latā-vaṃśa-tṛṇa-kaṇṭaka-saṅkaṭe || 50 ||
Ah.2.6.051a śvabhra-śmaśāna-śayanaṃ patanaṃ pāṃsu-bhasmanoḥ |
Ah.2.6.051c majjanaṃ jala-paṅkādau śīghreṇa srotasā hṛtiḥ || 51 ||
Ah.2.6.052a nṛtya-vāditra-gītāni rakta-srag-vastra-dhāraṇam |
Ah.2.6.052c vayo-'ṅga-vṛddhir abhyaṅgo vivāhaḥ śmaśru-karma ca || 52 ||
Ah.2.6.053a pakvānna-sneha-madyāśaḥ pracchardana-virecane |
Ah.2.6.053c hiraṇya-lohayor lābhaḥ kalir bandha-parājayau || 53 || 817
  1. Ah.2.6.053v/ 6-53bv pracchardana-virecanam