225
Ah.2.6.054a upānad-yuga-nāśaś ca prapātaḥ pāda-carmaṇoḥ |
Ah.2.6.054c harṣo bhṛśaṃ prakupitaiḥ pitṛbhiś cāvabhartsanam || 54 ||
Ah.2.6.055a pradīpa-graha-nakṣatra-danta-daivata-cakṣuṣām |
Ah.2.6.055c patanaṃ vā vināśo vā bhedanaṃ parvatasya ca || 55 || 818
Ah.2.6.056a kānane rakta-kusume pāpa-karma-niveśane |
Ah.2.6.056c citāndha-kāra-sambādhe jananyāṃ ca praveśanam || 56 || 819
Ah.2.6.057a pātaḥ prāsāda-śailāder matsyena grasanaṃ tathā |
Ah.2.6.057c kāṣāyiṇām a-saumyānāṃ nagnānāṃ daṇḍa-dhāriṇām || 57 ||
Ah.2.6.058a raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate |
Ah.2.6.058c kṛṣṇā pāpānanācārā dīrgha-keśa-nakha-stanī || 58 ||
Ah.2.6.059a vi-rāga-mālya-vasanā svapne kāla-niśā matā |
Ah.2.6.059c mano-vahānāṃ pūrṇa-tvāt srotasāṃ prabalair malaiḥ || 59 ||
Ah.2.6.060a dṛśyante dāruṇāḥ svapnā rogī yair yāti pañca-tām |
Ah.2.6.060c a-rogaḥ saṃśayaṃ prāpya kaś-cid eva vimucyate || 60 ||
Ah.2.6.061a dṛṣṭaḥ śruto 'nubhūtaś ca prārthitaḥ kalpitas tathā |
Ah.2.6.061c bhāviko doṣa-jaś ceti svapnaḥ sapta-vidho mataḥ || 61 || 820
Ah.2.6.062a teṣv ādyā niṣ-phalāḥ pañca yathā-sva-prakṛtir divā |
Ah.2.6.062c vismṛto dīrgha-hrasvo 'ti pūrva-rātre cirāt phalam || 62 || 821
Ah.2.6.063a dṛṣṭaḥ karoti tucchaṃ ca go-sarge tad-ahar mahat |
Ah.2.6.063c nidrayā vān-upahataḥ pratīpair vacanais tathā || 63 || 822
  1. Ah.2.6.055v/ 6-55dv bhedanaṃ parvatasya vā
  2. Ah.2.6.056v/ 6-56cc cintāndha-kāra-sambādhe
  3. Ah.2.6.061v/ 6-61dv svapnaḥ sapta-vidhaḥ smṛtaḥ
  4. Ah.2.6.062v/ 6-62bv yathā-svaṃ prakṛtir divā 6-62cv vismṛto dīrgha-hrasvo 'pi 6-62cv vismṛto dīrgha-hrasvo vā
  5. Ah.2.6.063v/ 6-63av dṛṣṭaḥ karoti tucchaṃ vā 6-63cv nidrayā cān-upahataḥ