228
Ah.3.1.010a doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśa-kalpanā |
Ah.3.1.010c svātantrya-pāratantryābhyāṃ vyādheḥ prādhānyam ādiśet || 10 ||
Ah.3.1.011a hetv-ādi-kārtsnyāvayavair balā-bala-viśeṣaṇam |
Ah.3.1.011c naktan-dinartu-bhuktāṃśair vyādhi-kālo yathā-malam || 11 ||
Ah.3.1.012a iti prokto nidānārthas taṃ vyāsenopadekṣyati |
Ah.3.1.012c sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ || 12 || 829
Ah.3.1.013a tat-prakopasya tu proktaṃ vividhā-hita-sevanam |
Ah.3.1.013c a-hitaṃ tri-vidho yogas trayāṇāṃ prāg udāhṛtaḥ || 13 || 830
Ah.3.1.014a tiktoṣaṇa-kaṣāyālpa-rūkṣa-pramita-bhojanaiḥ |
Ah.3.1.014c dhāraṇodīraṇa-niśā-jāgarāty-ucca-bhāṣaṇaiḥ || 14 ||
Ah.3.1.015a kriyāti-yoga-bhī-śoka-cintā-vyāyāma-maithunaiḥ |
Ah.3.1.015c grīṣmāho-rātri-bhuktānte prakupyati samīraṇaḥ || 15 ||
Ah.3.1.016a pittaṃ kaṭv-amla-tīkṣṇoṣṇa-paṭu-krodha-vidāhibhiḥ |
Ah.3.1.016c śaran-madhyāhna-rātry-ardha-vidāha-samayeṣu ca || 16 || 831
Ah.3.1.017a svādv-amla-lavaṇa-snigdha-gurv-abhiṣyandi-śītalaiḥ |
Ah.3.1.017c āsyā-svapna-sukhā-jīrṇa-divā-svapnāti-bṛṃhaṇaiḥ || 17 || 832
Ah.3.1.018a pracchardanādya-yogena bhukta-mātra-vasantayoḥ |
Ah.3.1.018c pūrvāhṇe pūrva-rātre ca śleṣmā dvandvaṃ tu saṅkarāt || 18 ||
Ah.3.1.019a miśrī-bhāvāt samastānāṃ sannipātas tathā punaḥ |
Ah.3.1.019c saṅkīrṇā-jīrṇa-viṣama-viruddhādhyaśanādibhiḥ || 19 ||
  1. Ah.3.1.012v/ 1-12av iti prokto nidānārthaḥ 1-12bv taṃ vyāsenopadekṣyate 1-12bv taṃ vyāsenopadiśyate 1-12bv sa vyāsenopadekṣyati 1-12bv sa vyāsenopadekṣyate 1-12bv sa vyāsenopadiśyate
  2. Ah.3.1.013v/ 1-13cv a-hitas tri-vidho yogas
  3. Ah.3.1.016v/ 1-16dv -nidāgha-samayeṣu ca
  4. Ah.3.1.017v/ 1-17cv ati-svapna-sukhā-jīrṇa-