238
Ah.3.3.005a chardiś chardita-baibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ |
Ah.3.3.005c loha-lohita-matsyāma-gandhāsya-tvaṃ svara-kṣayaḥ || 5 ||
Ah.3.3.006a rakta-hāridra-harita-varṇa-tā nayanādiṣu |
Ah.3.3.006c nīla-lohita-pītānāṃ varṇānām a-vivecanam || 6 ||
Ah.3.3.007a svapne tad-varṇa-darśi-tvaṃ bhavaty asmin bhaviṣyati |
Ah.3.3.007c ūrdhvaṃ nāsākṣi-karṇāsyair meḍhra-yoni-gudair adhaḥ || 7 ||
Ah.3.3.008a kupitaṃ roma-kūpaiś ca samastais tat pravartate |
Ah.3.3.008c ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecana-sādhanam || 8 ||
Ah.3.3.009a bahv-auṣadhaṃ ca pittasya vireko hi varauṣadham |
Ah.3.3.009c anubandhī kapho yaś ca tatra tasyāpi śuddhi-kṛt || 9 ||
Ah.3.3.010a kaṣāyāḥ svādavo 'py asya viśuddha-śleṣmaṇo hitāḥ |
Ah.3.3.010c kim u tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ || 10 ||
Ah.3.3.011a adho yāpyaṃ calād yasmāt tat pracchardana-sādhanam |
Ah.3.3.011c alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham || 11 ||
Ah.3.3.012a anubandhī calo yaś ca śāntaye 'pi na tasya tat |
Ah.3.3.012c kaṣāyāś ca hitās tasya madhurā eva kevalam || 12 ||
Ah.3.3.013a kapha-māruta-saṃsṛṣṭam a-sādhyam ubhayāyanam |
Ah.3.3.013c a-śakya-prātilomya-tvād a-bhāvād auṣadhasya ca || 13 ||
Ah.3.3.014a na hi saṃśodhanaṃ kiñ-cid asty asya pratiloma-gam |
Ah.3.3.014c śodhanaṃ pratilomaṃ ca rakta-pitte bhiṣag-jitam || 14 || 864
  1. Ah.3.3.014v/ 3-14bv asty asya pratilomanam 3-14bv asty asya pratilomakam