245
Ah.3.5.006a mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā |
Ah.3.5.006c sarpann ūrdhvam adhas tiryag yathā-svaṃ janayed gadān || 6 ||
Ah.3.5.007a rūpaṃ bhaviṣyatas tasya pratiśyāyo bhṛśaṃ kṣavaḥ |
Ah.3.5.007c praseko mukha-mādhuryaṃ sadanaṃ vahni-dehayoḥ || 7 ||
Ah.3.5.008a sthāly-amatrānna-pānādau śucāv apy a-śucīkṣaṇam |
Ah.3.5.008c makṣikā-tṛṇa-keśādi-pātaḥ prāyo 'nna-pānayoḥ || 8 ||
Ah.3.5.009a hṛl-lāsaś chardir a-rucir aśnato 'pi bala-kṣayaḥ |
Ah.3.5.009c pāṇyor avekṣā pādāsya-śopho 'kṣṇor ati-śukla-tā || 9 ||
Ah.3.5.010a bāhvoḥ pramāṇa-jijñāsā kāye baibhatsya-darśanam |
Ah.3.5.010c strī-madya-māṃsa-priya-tā ghṛṇi-tvaṃ mūrdha-guṇṭhanam || 10 ||
Ah.3.5.011a nakha-keśāti-vṛddhiś ca svapne cābhibhavo bhavet |
Ah.3.5.011c pataṅga-kṛkalāsāhi-kapi-śvāpada-pakṣibhiḥ || 11 || 881
Ah.3.5.012a keśāsthi-tuṣa-bhasmādi-rāśau samadhirohaṇam |
Ah.3.5.012c śūnyānāṃ grāma-deśānāṃ darśanaṃ śuṣyato 'mbhaso || 12 ||
Ah.3.5.013a jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahī-ruhām |
Ah.3.5.013c pīnasa-śvāsa-kāsāṃsa-mūrdha-svara-rujo '-ruciḥ || 13 ||
Ah.3.5.014a ūrdhvaṃ viḍ-bhraṃśa-saṃśoṣāv adhaś chardiś ca koṣṭha-ge |
Ah.3.5.014c tiryak-sthe pārśva-rug-doṣe sandhi-ge bhavati jvaraḥ || 14 || 882
Ah.3.5.015a rūpāṇy ekā-daśaitāni jāyante rāja-yakṣmiṇaḥ |
Ah.3.5.015c teṣām upadravān vidyāt kaṇṭhoddhvaṃsam uro-rujam || 15 ||
  1. Ah.3.5.011v/ 5-11dv -kapi-śvāpada-pattribhiḥ
  2. Ah.3.5.014v/ 5-14av ūrdhvaṃ viṭ-sraṃsa-saṃśoṣāv 5-14bv adhaś chardis tu koṣṭha-ge