Chapter 7

Athārśo nidānādhyāyaḥ

K edn 269-272
Ah.3.7.001a ari-vat prāṇino māṃsa-kīlakā viśasanti yat |
Ah.3.7.001c arśāṃsi tasmād ucyante guda-mārga-nirodhataḥ || 1 ||
Ah.3.7.002a doṣās tvaṅ-māṃsa-medāṃsi sandūṣya vividhākṛtīn |
Ah.3.7.002c māṃsāṅkurān apānādau kurvanty arśāṃsi tān jaguḥ || 2 ||
Ah.3.7.003a saha-janmottarotthāna-bhedād dve-dhā samāsataḥ |
Ah.3.7.003c śuṣka-srāvi-vibhedāc ca gudaḥ sthūlāntra-saṃśrayaḥ || 3 ||
Ah.3.7.004a ardha-pañcāṅgulas tasmiṃs tisro 'dhy-ardhāṅgulāḥ sthitāḥ |
Ah.3.7.004c balyaḥ pravāhiṇī tāsām antar madhye visarjanī || 4 ||
Ah.3.7.005a bāhyā saṃvaraṇī tasyā gudauṣṭho bahir aṅgule |
Ah.3.7.005c yavādhy-ardhaḥ pramāṇena romāṇy atra tataḥ param || 5 || 914
255
Ah.3.7.006a tatra hetuḥ sahotthānāṃ valī-bījopatapta-tā |
Ah.3.7.006c arśasāṃ bīja-taptis tu mātā-pitr-apacārataḥ || 6 || 915
Ah.3.7.007a daivāc ca tābhyāṃ kopo hi sannipātasya tāny ataḥ |
Ah.3.7.007c a-sādhyāny evam ākhyātāḥ sarve rogāḥ kulodbhavāḥ || 7 ||
Ah.3.7.008a saha-jāni viśeṣeṇa rūkṣa-dur-darśanāni ca |
Ah.3.7.008c antar-mukhāni pāṇḍūni dāruṇopadravāṇi ca || 8 ||
Ah.3.7.009a ṣo-ḍhānyāni pṛthag doṣa-saṃsarga-nicayāsrataḥ |
Ah.3.7.009c śuṣkāṇi vāta-śleṣmabhyām ārdrāṇi tv asra-pittataḥ || 9 ||
Ah.3.7.010a doṣa-prakopa-hetus tu prāg uktas tena sādite |
Ah.3.7.010c agnau male 'ti-nicite punaś cāti-vyavāyataḥ || 10 ||
Ah.3.7.011a yāna-saṅkṣobha-viṣama-kaṭhinotkaṭakāsanāt |
Ah.3.7.011c vasti-netrāśma-loṣṭorvī-tala-cailādi-ghaṭṭanāt || 11 ||
Ah.3.7.012a bhṛśaṃ śītāmbu-saṃsparśāt pratatāti-pravāhaṇāt |
Ah.3.7.012c vāta-mūtra-śakṛd-vega-dhāraṇāt tad-udīraṇāt || 12 ||
Ah.3.7.013a jvara-gulmātisārāma-grahaṇī-śopha-pāṇḍubhiḥ |
Ah.3.7.013c karśanād viṣamābhyaś ca ceṣṭābhyo yoṣitāṃ punaḥ || 13 ||
Ah.3.7.014a āma-garbha-prapatanād garbha-vṛddhi-prapīḍanāt |
Ah.3.7.014c īdṛśaiś cāparair vāyur apānaḥ kupito malam || 14 ||
Ah.3.7.015a pāyor valīṣu taṃ dhatte tāsv abhiṣyaṇṇa-mūrtiṣu |
Ah.3.7.015c jāyante 'rśāṃsi tat-pūrva-lakṣaṇaṃ manda-vahni-tā || 15 || 916
256
Ah.3.7.016a viṣṭambhaḥ sakthi-sadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ |
Ah.3.7.016c sādo 'ṅge netrayoḥ śophaḥ śakṛd-bhedo 'tha-vā grahaḥ || 16 ||
Ah.3.7.017a mārutaḥ pracuro mūḍhaḥ prāyo nābher adhaś caran |
Ah.3.7.017c sa-ruk sa-parikartaś ca kṛcchrān nirgacchati svanam || 17 ||
Ah.3.7.018a antra-kūjanam āṭopaḥ kṣāma-todgāra-bhūri-tā |
Ah.3.7.018c prabhūtaṃ mūtram alpā viḍ a-śraddhā dhūmako 'mlakaḥ || 18 || 917
Ah.3.7.019a śiraḥ-pṛṣṭhorasāṃ śūlam ālasyaṃ bhinna-varṇa-tā |
Ah.3.7.019c tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāra-tā || 19 ||
Ah.3.7.020a āśaṅkā grahaṇī-doṣa-pāṇḍu-gulmodareṣu ca |
Ah.3.7.020c etāny eva vivardhante jāteṣu hata-nāmasu || 20 || 918
Ah.3.7.021a nivartamāno 'pāno hi tair adho-mārga-rodhataḥ |
Ah.3.7.021c kṣobhayann anilān anyān sarvendriya-śarīra-gān || 21 ||
Ah.3.7.022a tathā mūtra-śakṛt-pitta-kaphān dhātūṃś ca sāśayān |
Ah.3.7.022c mṛdnāty agniṃ tataḥ sarvo bhavati prāya-śo 'rśasaḥ || 22 ||
Ah.3.7.023a kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'ti-niṣ-prabhaḥ |
Ah.3.7.023c a-sāro vigata-cchāyo jantu-juṣṭa iva drumaḥ || 23 ||
Ah.3.7.024a kṛtsnair upadravair grasto yathoktair marma-pīḍanaiḥ |
Ah.3.7.024c tathā kāsa-pipāsāsya-vairasya-śvāsa-pīnasaiḥ || 24 ||
Ah.3.7.025a klamāṅga-bhaṅga-vamathu-kṣavathu-śvayathu-jvaraiḥ |
Ah.3.7.025c klaibya-bādhirya-taimirya-śarkarāśmari-pīḍitaḥ || 25 ||
257
Ah.3.7.026a kṣāma-bhinna-svaro dhyāyan muhuḥ ṣṭhīvan a-rocakī |
Ah.3.7.026c sarva-parvāsthi-hṛn-nābhi-pāyu-vaṅkṣaṇa-śūla-vān || 26 ||
Ah.3.7.027a gudena sravatā picchāṃ pulākodaka-sannibhām |
Ah.3.7.027c vibaddha-muktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā || 27 ||
Ah.3.7.028a pāṇḍu pītaṃ harid raktaṃ picchilaṃ copaveśyate |
Ah.3.7.028c gudāṅkurā bahv-anilāḥ śuṣkāś cimicimānvitāḥ || 28 ||
Ah.3.7.029a mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ |
Ah.3.7.029c mitho vi-sadṛśā vakrās tīkṣṇā visphuṭitānanāḥ || 29 ||
Ah.3.7.030a bimbī-karkandhu-kharjūra-kārpāsī-phala-sannibhāḥ |
Ah.3.7.030c ke-cit kadamba-puṣpābhāḥ ke-cit siddhārthakopamāḥ || 30 ||
Ah.3.7.031a śiraḥ-pārśvāṃsa-kaṭy-ūru-vaṅkṣaṇābhyadhika-vyathāḥ |
Ah.3.7.031c kṣavathūdgāra-viṣṭambha-hṛd-grahā-rocaka-pradāḥ || 31 || 919
Ah.3.7.032a kāsa-śvāsāgni-vaiṣamya-karṇa-nāda-bhramāvahāḥ |
Ah.3.7.032c tair ārto grathitaṃ stokaṃ sa-śabdaṃ sa-pravāhikam || 32 ||
Ah.3.7.033a ruk-phena-picchānugataṃ vibaddham upaveśyate |
Ah.3.7.033c kṛṣṇa-tvaṅ-nakha-viṇ-mūtra-netra-vaktraś ca jāyate || 33 ||
Ah.3.7.034a gulma-plīhodarāṣṭhīlā-sambhavas tata eva ca |
Ah.3.7.034c pittottarā nīla-mukhā rakta-pītāsita-prabhāḥ || 34 ||
Ah.3.7.035a tanv-asra-srāviṇo visrās tanavo mṛdavaḥ ślathāḥ |
Ah.3.7.035c śuka-jihvā-yakṛt-khaṇḍa-jalauko-vaktra-sannibhāḥ || 35 ||
258
Ah.3.7.036a dāha-pāka-jvara-sveda-tṛṇ-mūrchā-ruci-moha-dāḥ |
Ah.3.7.036c soṣmāṇo drava-nīloṣṇa-pīta-raktāma-varcasaḥ || 36 ||
Ah.3.7.037a yava-madhyā harit-pīta-hāridra-tvaṅ-nakhādayaḥ |
Ah.3.7.037c śleṣmolbaṇā mahā-mūlā ghanā manda-rujaḥ sitāḥ || 37 || 920
Ah.3.7.038a ucchūnopācitāḥ snigdhāḥ stabdha-vṛtta-guru-sthirāḥ |
Ah.3.7.038c picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍv-āḍhyāḥ sparśana-priyāḥ || 38 ||
Ah.3.7.039a karīra-panasāsthy-ābhās tathā go-stana-sannibhāḥ |
Ah.3.7.039c vaṅkṣaṇānāhinaḥ pāyu-vasti-nābhi-vikartinaḥ || 39 ||
Ah.3.7.040a sa-kāsa-śvāsa-hṛl-lāsa-prasekā-ruci-pīnasāḥ |
Ah.3.7.040c meha-kṛcchra-śiro-jāḍya-śiśira-jvara-kāriṇaḥ || 40 ||
Ah.3.7.041a klaibyāgni-mārdava-cchardir-āma-prāya-vikāra-dāḥ |
Ah.3.7.041c vasābha-sa-kapha-prājya-purīṣāḥ sa-pravāhikāḥ || 41 || 921
Ah.3.7.042a na sravanti na bhidyante pāṇḍu-snigdha-tvag-ādayaḥ |
Ah.3.7.042c saṃsṛṣṭa-liṅgāḥ saṃsargān nicayāt sarva-lakṣaṇāḥ || 42 ||
Ah.3.7.043a raktolbaṇā gude-kīlāḥ pittākṛti-samanvitāḥ |
Ah.3.7.043c vaṭa-praroha-sadṛśā guñjā-vidruma-sannibhāḥ || 43 ||
Ah.3.7.044a te 'ty-arthaṃ duṣṭam uṣṇaṃ ca gāḍha-viṭ-pratipīḍitāḥ |
Ah.3.7.044c sravanti sahasā raktaṃ tasya cāti-pravṛttitaḥ || 44 ||
Ah.3.7.045a bhekābhaḥ pīḍyate duḥkhaiḥ śoṇita-kṣaya-sambhavaiḥ |
Ah.3.7.045c hīna-varṇa-balotsāho hataujaḥ kaluṣendriyaḥ || 45 ||
259
Ah.3.7.046a mudga-kodrava-jūrṇāhva-karīra-caṇakādibhiḥ |
Ah.3.7.046c rūkṣaiḥ saṅgrāhibhir vāyuḥ sve sthāne kupito balī || 46 || 922
Ah.3.7.047a adho-vahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan |
Ah.3.7.047c purīṣaṃ vāta-viṇ-mūtra-saṅgaṃ kurvīta dāruṇam || 47 ||
Ah.3.7.048a tena tīvrā rujā koṣṭha-pṛṣṭha-hṛt-pārśva-gā bhavet |
Ah.3.7.048c ādhmānam udarāveṣṭo hṛl-lāso parikartanam || 48 ||
Ah.3.7.049a vastau ca su-tarāṃ śūlaṃ gaṇḍa-śvayathu-sambhavaḥ |
Ah.3.7.049c pavanasyordhva-gāmi-tvaṃ tataś chardy-a-ruci-jvarāḥ || 49 ||
Ah.3.7.050a hṛd-roga-grahaṇī-doṣa-mūtra-saṅga-pravāhikāḥ |
Ah.3.7.050c bādhirya-timira-śvāsa-śiro-ruk-kāsa-pīnasāḥ || 50 ||
Ah.3.7.051a mano-vikāras tṛṣṇāsra-pitta-gulmodarādayaḥ |
Ah.3.7.051c te te ca vāta-jā rogā jāyante bhṛśa-dāruṇāḥ || 51 ||
Ah.3.7.052a dur-nāmnām ity udāvartaḥ paramo 'yam upadravaḥ |
Ah.3.7.052c vātābhibhūta-koṣṭhānāṃ tair vināpi sa jāyate || 52 ||
Ah.3.7.053a saha-jāni tri-doṣāṇi yāni cābhyantare valau |
Ah.3.7.053c sthitāni tāny a-sādhyāni yāpyante 'gni-balādibhiḥ || 53 ||
Ah.3.7.054a dvandva-jāni dvitīyāyāṃ valau yāny āśritāni ca |
Ah.3.7.054c kṛcchra-sādhyāni tāny āhuḥ pari-saṃvatsarāṇi ca || 54 ||
Ah.3.7.055a bāhyāyāṃ tu valau jātāny eka-doṣolbaṇāni ca |
Ah.3.7.055c arśāṃsi sukha-sādhyāni na cotpatitāni ca || 55 ||
260
Ah.3.7.056a meḍhrādiṣv api vakṣyante yathā-svaṃ nābhi-jāni tu |
Ah.3.7.056c gaṇḍū-padāsya-rūpāṇi picchilāni mṛdūni ca || 56 ||
Ah.3.7.057a vyāno gṛhītvā śleṣmāṇaṃ karoty arśas tvaco bahiḥ |
Ah.3.7.057c kīlopamaṃ sthira-kharaṃ carma-kīlaṃ tu taṃ viduḥ || 57 ||
Ah.3.7.058a vātena todaḥ pāruṣyaṃ pittād asita-rakta-tā |
Ah.3.7.058c śleṣmaṇā snigdha-tā tasya grathita-tvaṃ sa-varṇa-tā || 58 ||
Ah.3.7.059a arśasāṃ praśame yatnam āśu kurvīta buddhi-mān |
Ah.3.7.059c tāny āśu hi gudaṃ baddhvā kuryur baddha-gudodaram || 59 ||
  1. Ah.3.7.005v/ 7-5av bāhyā saṃvaraṇī tasyāṃ 7-5cv yavādhy-ardha-pramāṇena
  2. Ah.3.7.006v/ 7-6bv valī-bījopatapti-tā
  3. Ah.3.7.015v/ 7-15av pāyu-valīṣu taṃ dhatte 7-15av pāyor valīṣu sandhatte
  4. Ah.3.7.018v/ 7-18cv prabhūta-mūtra-tālpā viḍ
  5. Ah.3.7.020v/ 7-20cv etāny eva ca vardhante
  6. Ah.3.7.031v/ 7-31dv -hṛd-ravā-rocaka-pradāḥ
  7. Ah.3.7.037v/ 7-37av yava-madhyā harit-pītā 7-37bv hāridra-tvaṅ-nakhādayaḥ
  8. Ah.3.7.041v/ 7-41cv vasābhāḥ sa-kapha-prājya-
  9. Ah.3.7.046v/ 7-46dv sva-sthāne kupito balī