267
Ah.3.9.037a rūkṣasya klānta-dehasya vasti-sthau pitta-mārutau |
Ah.3.9.037c mūtra-kṣayaṃ sa-rug-dāhaṃ janayetāṃ tad-āhvayam || 37 ||
Ah.3.9.038a pittaṃ kapho dvāv api vā saṃhanyete 'nilena cet |
Ah.3.9.038c kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet || 38 ||
Ah.3.9.039a sa-dāhaṃ rocanā-śaṅkha-cūrṇa-varṇaṃ bhavec ca tat |
Ah.3.9.039c śuṣkaṃ samasta-varṇaṃ vā mūtra-sādaṃ vadanti tam || 39 ||
Ah.3.9.040a iti vistarataḥ proktā rogā mūtrā-pravṛtti-jāḥ |
Ah.3.9.040c nidāna-lakṣaṇair ūrdhvaṃ vakṣyante 'ti-pravṛtti-jāḥ || 40 ||

Chapter 10

Athapramehanidānādhyāyaḥ

K edn 277-281
Ah.3.10.001a pramehā viṃśatis tatra śleṣmato daśa pittataḥ |
Ah.3.10.001c ṣaṭ catvāro 'nilāt teṣāṃ medo-mūtra-kaphāvaham || 1 ||
Ah.3.10.002a anna-pāna-kriyā-jātaṃ yat prāyas tat pravartakam |
Ah.3.10.002c svādv-amla-lavaṇa-snigdha-guru-picchila-śītalam || 2 ||
Ah.3.10.003a nava-dhānya-surānūpa-māṃsekṣu-guḍa-go-rasam |
Ah.3.10.003c eka-sthānāsana-ratiḥ śayanaṃ vidhi-varjitam || 3 ||
Ah.3.10.004a vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ |
Ah.3.10.004c dūṣayitvā vapuḥ-kleda-sveda-medo-rasāmiṣam || 4 || 937
Ah.3.10.005a pittaṃ raktam api kṣīṇe kaphādau mūtra-saṃśrayam |
Ah.3.10.005c dhātūn vastim upānīya tat-kṣaye 'pi ca mārutaḥ || 5 ||
Ah.3.10.006a sādhya-yāpya-parityājyā mehās tenaiva tad-bhavāḥ |
Ah.3.10.006c samāsam a-kriya-tayā mahātyaya-tayāpi ca || 6 ||
  1. Ah.3.10.004v/ 10-4dv -sveda-medo-vasāmiṣam