270
Ah.3.10.027a antonnatā madhya-nimnā śyāvā kleda-rujānvitā |
Ah.3.10.027c śarāva-māna-saṃsthānā piṭikā syāc charāvikā || 27 ||
Ah.3.10.028a avagāḍhārti-nistodā mahā-vastu-parigrahā |
Ah.3.10.028c ślakṣṇā kacchapa-pṛṣṭhābhā piṭikā kacchapī matā || 28 ||
Ah.3.10.029a stabdhā sirā-jāla-vatī snigdha-srāvā mahāśayā |
Ah.3.10.029c rujā-nistoda-bahulā sūkṣma-cchidrā ca jālinī || 29 || 946
Ah.3.10.030a avagāḍha-rujā-kledā pṛṣṭhe vā jaṭhare 'pi vā |
Ah.3.10.030c mahatī piṭikā nīlā vinatā vinatā smṛtā || 30 ||
Ah.3.10.031a dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī |
Ah.3.10.031c rakta-kṛṣṇāti-tṛṭ-sphoṭa-dāha-moha-jvarālajī || 31 ||
Ah.3.10.032a māna-saṃsthānayos tulyā masūreṇa masūrikā |
Ah.3.10.032c sarṣapā-māna-saṃsthānā kṣipra-pākā mahā-rujā || 32 ||
Ah.3.10.033a sarṣapī sarṣapā-tulya-piṭikā-parivāritā |
Ah.3.10.033c putriṇī mahatī bhūri-su-sūkṣma-piṭikācitā || 33 || 947
Ah.3.10.034a vidārī-kanda-vad vṛttā kaṭhinā ca vidārikā |
Ah.3.10.034c vidradhir vakṣyate 'nya-tra tatrādyaṃ piṭikā-trayam || 34 ||
Ah.3.10.035a putriṇī ca vidārī ca duḥ-sahā bahu-medasaḥ |
Ah.3.10.035c sahyāḥ pittolbaṇās tv anyāḥ sambhavanty alpa-medasaḥ || 35 ||
Ah.3.10.036a tāsu meha-vaśāc ca syād doṣodreko yathā-yatham || 36ab ||
Ah.3.10.036c prameheṇa vināpy etā jāyante duṣṭa-medasaḥ || 36cd ||
Ah.3.10.036e tāvac ca nopalakṣyante yāvad vastu-parigrahaḥ || 36ef ||
  1. Ah.3.10.029v/ 10-29bv snigdha-srāvā mahāśrayā
  2. Ah.3.10.033v/ 10-33av sarṣapā sarṣapā-tulya- 10-33dv -su-sūkṣma-piṭikāvṛtā 10-33dv -su-sūkṣma-piṭikānvitā