271
Ah.3.10.037a hāridra-varṇaṃ raktaṃ vā meha-prāg-rūpa-varjitam |
Ah.3.10.037c yo mūtrayen na taṃ mehaṃ rakta-pittaṃ tu tad viduḥ || 37 || 948
Ah.3.10.038a svedo 'ṅga-gandhaḥ śithila-tvam aṅge śayyāsana-svapna-sukhābhiṣaṅgaḥ |
Ah.3.10.038c hṛn-netra-jihvā-śravaṇopadeho ghanāṅga-tā keśa-nakhāti-vṛddhiḥ || 38 || 949
Ah.3.10.039a śīta-priya-tvaṃ gala-tālu-śoṣo mādhuryam āsye kara-pāda-dāhaḥ |
Ah.3.10.039c bhaviṣyato meha-gaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāś ca || 39 ||
Ah.3.10.040a dṛṣṭvā pramehaṃ madhuraṃ sa-picchaṃ madhūpamaṃ syād vividho vicāraḥ |
Ah.3.10.040c sampūraṇād vā kapha-sambhavaḥ syāt kṣīṇeṣu doṣeṣv anilātmako vā || 40 || 950
Ah.3.10.041a sa-pūrva-rūpāḥ kapha-pitta-mehāḥ krameṇa ye vāta-kṛtāś ca mehāḥ |
Ah.3.10.041c sādhyā na te pitta-kṛtās tu yāpyāḥ sādhyās tu medo yadi nāti-duṣṭam || 41 || 951

Chapter 11

Athavidradhinidānādhyāyaḥ

K edn 281-286
Ah.3.11.001a bhuktaiḥ paryuṣitāty-uṣṇa-rūkṣa-śuṣka-vidāhibhiḥ |
Ah.3.11.001c jihma-śayyā-viceṣṭābhis tais taiś cāsṛk-pradūṣaṇaiḥ || 1 ||
Ah.3.11.002a duṣṭa-tvaṅ-māṃsa-medo-'sthi-snāyv-asṛk-kaṇḍarāśrayaḥ |
Ah.3.11.002c yaḥ śopho bahir antar vā mahā-mūlo mahā-rujaḥ || 2 || 952
Ah.3.11.003a vṛttaḥ syād āyato yo vā smṛtaḥ ṣo-ḍhā sa vidradhiḥ |
Ah.3.11.003c doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca || 3 ||
Ah.3.11.004a bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ |
Ah.3.11.004c āntaro dāruṇa-taro gambhīro gulma-vad ghanaḥ || 4 ||
Ah.3.11.005a valmīka-vat samucchrāyī śīghra-ghāty agni-śastra-vat |
Ah.3.11.005c nābhi-vasti-yakṛt-plīha-kloma-hṛt-kukṣi-vaṅkṣaṇe || 5 ||
  1. Ah.3.10.037v/ 10-37dv rakta-pittaṃ tu taṃ viduḥ 10-37dv rakta-pittaṃ ca tad viduḥ
  2. Ah.3.10.038v/ 10-38bv śayyāsana-sthāna-sukhābhilāṣaḥ
  3. Ah.3.10.040v/ 10-40cv santarpaṇād vā kapha-sambhavaḥ syāt
  4. Ah.3.10.041v/ 10-41dv sādhyāś ca medo yadi nāti-duṣṭam
  5. Ah.3.11.002v/ 11-2av duṣṭas tvaṅ-māṃsa-medo-'sthi-