272
Ah.3.11.006a syād vṛkkayor apāne ca vātāt tatrāti-tīvra-ruk |
Ah.3.11.006c śyāvāruṇaś cirotthāna-pāko viṣama-saṃsthitiḥ || 6 || 953
Ah.3.11.007a vyadha-ccheda-bhramānāha-spanda-sarpaṇa-śabda-vān |
Ah.3.11.007c rakta-tāmrāsitaḥ pittāt tṛṇ-moha-jvara-dāha-vān || 7 ||
Ah.3.11.008a kṣiprotthāna-prapākaś ca pāṇḍuḥ kaṇḍū-yutaḥ kaphāt |
Ah.3.11.008c sotkleśa-śītaka-stambha-jṛmbhā-rocaka-gauravaḥ || 8 ||
Ah.3.11.009a cirotthāna-vipākaś ca saṅkīrṇaḥ sannipātataḥ |
Ah.3.11.009c sāmarthyāc cātra vibhajed bāhyābhyantara-lakṣaṇam || 9 || 954
Ah.3.11.010a kṛṣṇa-sphoṭāvṛtaḥ śyāvas tīvra-dāha-rujā-jvaraḥ |
Ah.3.11.010c pitta-liṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ || 10 ||
Ah.3.11.011a śastrādyair abhighātena kṣate vā-pathya-kāriṇaḥ |
Ah.3.11.011c kṣatoṣmā vāyu-vikṣiptaḥ sa-raktaṃ pittam īrayan || 11 || 955
Ah.3.11.012a pittāsṛg-lakṣaṇaṃ kuryād vidradhiṃ bhūry-upadravam |
Ah.3.11.012c teṣūpadrava-bhedaś ca smṛto 'dhiṣṭhāna-bhedataḥ || 12 ||
Ah.3.11.013a nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca |
Ah.3.11.013c śvāso yakṛti rodhas tu plīhny ucchvāsasya tṛṭ punaḥ || 13 ||
Ah.3.11.014a gala-grahaś ca klomni syāt sarvāṅga-pragraho hṛdi |
Ah.3.11.014c pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā || 14 ||
Ah.3.11.015a kukṣi-pārśvāntarāṃsārtiḥ kukṣāv āṭopa-janma ca |
Ah.3.11.015c sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭi-pṛṣṭhayoḥ || 15 ||
  1. Ah.3.11.006v/ 11-6av syād vṛkkayor apāne vā
  2. Ah.3.11.009v/ 11-9av cirotthāna-prapākaś ca
  3. Ah.3.11.011v/ 11-11dv sa-raktaṃ pittam īrayet