289
Ah.3.13.066a visarpaṃ mārutaḥ kuryāt kulattha-sadṛśaiś citam |
Ah.3.13.066c sphoṭaiḥ śopha-jvara-rujā-dāhāḍhyaṃ śyāva-lohitam || 66 ||
Ah.3.13.067a pṛthag doṣais trayaḥ sādhyā dvandva-jāś cān-upadravāḥ |
Ah.3.13.067c a-sādhyau kṣata-sarvotthau sarve cākrānta-marmakāḥ || 67 ||
Ah.3.13.067ū̆ab śīrṇa-snāyu-sirā-māṃsāḥ praklinnāḥ śava-gandhayaḥ || 67ū̆ab ||

Chapter 14

Athakuṣṭhanidānādhyāyaḥ

K edn 294-298
Ah.3.14.001a mithyāhāra-vihāreṇa viśeṣeṇa virodhinā |
Ah.3.14.001c sādhu-nindā-vadhānya-sva-haraṇādyaiś ca sevitaiḥ || 1 ||
Ah.3.14.002a pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ |
Ah.3.14.002c sirāḥ prapadya tiryag-gās tvag-lasīkāsṛg-āmiṣam || 2 || 998
Ah.3.14.003a dūṣayanti ślathī-kṛtya niścarantas tato bahiḥ |
Ah.3.14.003c tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat || 3 || 999
Ah.3.14.004a kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ |
Ah.3.14.004c prapadya dhātūn vyāpyāntaḥ sarvān saṅkledya cāvahet || 4 ||
Ah.3.14.005a sa-sveda-kleda-saṅkothān kṛmīn sūkṣmān su-dāruṇān |
Ah.3.14.005c roma-tvak-snāyu-dhamanī-taruṇāsthīni yaiḥ kramāt || 5 ||
Ah.3.14.006a bhakṣayec chvitram asmāc ca kuṣṭha-bāhyam udāhṛtam |
Ah.3.14.006c kuṣṭhāni sapta-dhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ || 6 || 1000
Ah.3.14.007a sarveṣv api tri-doṣeṣu vyapadeśo 'dhika-tvataḥ |
Ah.3.14.007c vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt || 7 ||
  1. Ah.3.14.002v/ 14-2bv prāktanaiḥ preritā malāḥ
  2. Ah.3.14.003v/ 14-3av dūṣayantaḥ ślathī-kṛtya
  3. Ah.3.14.006v/ 14-6dv pṛthag dvandvaiḥ samāgataiḥ