293
Ah.3.14.038a vātād rūkṣāruṇaṃ pittāt tāmraṃ kamala-pattra-vat |
Ah.3.14.038c sa-dāhaṃ roma-vidhvaṃsi kaphāc chvetaṃ ghanaṃ guru || 38 ||
Ah.3.14.039a sa-kaṇḍu ca kramād rakta-māṃsa-medaḥsu cādiśet |
Ah.3.14.039c varṇenaivedṛg ubhayaṃ kṛcchraṃ tac cottarottaram || 39 ||
Ah.3.14.040a a-śukla-romā-bahalam a-saṃsṛṣṭaṃ mitho navam |
Ah.3.14.040c an-agni-dagdha-jaṃ sādhyaṃ śvitraṃ varjyam ato 'nya-thā || 40 || 1009
Ah.3.14.041a guhya-pāṇi-talauṣṭheṣu jātam apy a-ciran-tanam |
Ah.3.14.041c sparśaikāhāra-śayyādi-sevanāt prāya-śo gadāḥ || 41 ||
Ah.3.14.042a sarve sañcāriṇo netra-tvag-vikārā viśeṣataḥ |
Ah.3.14.042c kṛmayas tu dvi-dhā proktā bāhyābhyantara-bhedataḥ || 42 ||
Ah.3.14.043a bahir-mala-kaphāsṛg-viḍ-janma-bhedāc catur-vidhāḥ |
Ah.3.14.043c nāmato viṃśati-vidhā bāhyās tatrā-mṛjodbhavāḥ || 43 || 1010
Ah.3.14.044a tila-pramāṇa-saṃsthāna-varṇāḥ keśāmbarāśrayāḥ |
Ah.3.14.044c bahu-pādāś ca sūkṣmāś ca yūkā likṣāś ca nāmataḥ || 44 ||
Ah.3.14.045a dvi-dhā te koṭha-piṭikā-kaṇḍū-gaṇḍān prakurvate |
Ah.3.14.045c kuṣṭhaika-hetavo 'ntar-jāḥ śleṣma-jās teṣu cādhikam || 45 ||
Ah.3.14.046a madhurānna-guḍa-kṣīra-dadhi-saktu-navaudanaiḥ |
Ah.3.14.046c śakṛj-jā bahu-viḍ-dhānya-parṇa-śākolakādibhiḥ || 46 || 1011
Ah.3.14.047a kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ |
Ah.3.14.047c pṛthu-bradhna-nibhāḥ ke-cit ke-cid gaṇḍū-padopamāḥ || 47 ||
  1. Ah.3.14.040v/ 14-40av a-śukla-romā-bahulam 14-40bv a-saṃsṛṣṭam atho navam
  2. Ah.3.14.043v/ 14-43dv bāhyās tatra malodbhavāḥ 14-43dv bāhyās tatrāsṛg-udbhavāḥ
  3. Ah.3.14.046v/ 14-46av madhurāmla-guḍa-kṣīra- 14-46dv -parṇa-śākaukulādibhiḥ