300
Ah.3.15.051a saṃyutau pāda-sadana-kṛcchroddharaṇa-suptibhiḥ |
Ah.3.15.051c tam ūru-stambham ity āhur āḍhya-vātam athāpare || 51 || 1036
Ah.3.15.052a vāta-śoṇita-jaḥ śopho jānu-madhye mahā-rujaḥ |
Ah.3.15.052c jñeyaḥ kroṣṭuka-śīrṣaś ca sthūlaḥ kroṣṭuka-śīrṣa-vat || 52 || 1037
Ah.3.15.053a ruk pāde viṣama-nyaste śramād vā jāyate yadā |
Ah.3.15.053c vātena gulpham āśritya tam āhur vāta-kaṇṭakam || 53 ||
Ah.3.15.054a pārṣṇiṃ praty aṅgulīnāṃ yā kaṇḍarā mārutārditā |
Ah.3.15.054c sakthy-utkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate || 54 ||
Ah.3.15.055a viśvācī gṛdhrasī coktā khallis tīvra-rujānvite |
Ah.3.15.055c hṛṣyete caraṇau yasya bhavetāṃ ca prasupta-vat || 55 || 1038
Ah.3.15.056a pāda-harṣaḥ sa vijñeyaḥ kapha-māruta-kopa-jaḥ |
Ah.3.15.056c pādayoḥ kurute dāhaṃ pittāsṛk-sahito 'nilaḥ || 56 ||
Ah.3.15.056ū̆ab viśeṣataś caṅkramite pāda-dāhaṃ tam ādiśet || 56ū̆ab || 1039

Chapter 16

Atha vātaśoṇitanidānādhyāyaḥ

K edn 302-307
Ah.3.16.001a vidāhy annaṃ viruddhaṃ ca tat tac cāsṛk-pradūṣaṇam |
Ah.3.16.001c bhajatāṃ vidhi-hīnaṃ ca svapna-jāgara-maithunam || 1 || 1040
Ah.3.16.002a prāyeṇa su-kumārāṇām a-caṅkramaṇa-śīlinām |
Ah.3.16.002c abhighātād a-śuddheś ca nṛṇām asṛji dūṣite || 2 ||
Ah.3.16.003a vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vi-mārga-gaḥ |
Ah.3.16.003c tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet || 3 || 1041
  1. Ah.3.15.051v/ 15-51av saṃyuktau pāda-sadana-
  2. Ah.3.15.052v/ 15-52dv sthūlaḥ kroṣṭuka-mūrdha-vat
  3. Ah.3.15.055v/ 15-55bv khallis tīvra-rujānvitā
  4. Ah.3.15.056ū̆v/ 15-56ū̆av viśeṣataś caṅkramataḥ
  5. Ah.3.16.001v/ 16-1bv tat tathāsṛk-pradūṣaṇam
  6. Ah.3.16.003v/ 16-3cv tādṛśenāsṛjā ruddhaḥ