301
Ah.3.16.004a āḍhya-rogaṃ khuḍaṃ vāta-balāsaṃ vāta-śoṇitam |
Ah.3.16.004c tad āhur nāmabhis tac ca pūrvaṃ pādau pradhāvati || 4 || 1042
Ah.3.16.005a viśeṣād yāna-yānād yaiḥ pralambau tasya lakṣaṇam |
Ah.3.16.005c bhaviṣyataḥ kuṣṭha-samaṃ tathā sādaḥ ślathāṅga-tā || 5 ||
Ah.3.16.006a jānu-jaṅghoru-kaṭy-aṃsa-hasta-pādāṅga-sandhiṣu |
Ah.3.16.006c kaṇḍū-sphuraṇa-nistoda-bheda-gaurava-supta-tāḥ || 6 ||
Ah.3.16.007a bhūtvā bhūtvā praṇaśyanti muhur āvir-bhavanti ca |
Ah.3.16.007c pādayor mūlam āsthāya kadā-cid dhastayor api || 7 ||
Ah.3.16.008a ākhor iva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati |
Ah.3.16.008c tvaṅ-māṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ || 8 ||
Ah.3.16.009a kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat |
Ah.3.16.009c kaṇḍv-ādi-saṃyutottāne tvak tāmrā śyāva-lohitā || 9 ||
Ah.3.16.010a sāyāmā bhṛśa-dāhoṣā gambhīre 'dhika-pūrva-ruk |
Ah.3.16.010c śvayathur grathitaḥ pākī vāyuḥ sandhy-asthi-majjasu || 10 ||
Ah.3.16.011a chindann iva caraty antar vakrī-kurvaṃś ca vega-vān |
Ah.3.16.011c karoti khañjaṃ paṅguṃ vā śarīre sarvataś caran || 11 || 1043
Ah.3.16.012a vāte 'dhike 'dhikaṃ tatra śūla-sphuraṇa-todanam |
Ah.3.16.012c śophasya raukṣya-kṛṣṇa-tva-śyāva-tā-vṛddhi-hānayaḥ || 12 ||
Ah.3.16.013a dhamany-aṅguli-sandhīnāṃ saṅkoco 'ṅga-graho 'ti-ruk |
Ah.3.16.013c śīta-dveṣān-upaśayau stambha-vepathu-suptayaḥ || 13 ||
  1. Ah.3.16.004v/ 16-4bv -palāśaṃ vāta-śoṇitam
  2. Ah.3.16.011v/ 16-11av chindann iva carann antar