302
Ah.3.16.014a rakte śopho 'ti-ruk todas tāmraś cimicimāyate |
Ah.3.16.014c snigdha-rūkṣaiḥ śamaṃ naiti kaṇḍū-kleda-samanvitaḥ || 14 ||
Ah.3.16.015a pitte vidāhaḥ sammohaḥ svedo mūrchā madaḥ sa-tṛṭ |
Ah.3.16.015c sparśā-kṣama-tvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣma-tā || 15 ||
Ah.3.16.016a kaphe staimitya-guru-tā-supti-snigdha-tva-śita-tāḥ |
Ah.3.16.016c kaṇḍūr mandā ca rug dvandva-sarva-liṅgaṃ ca saṅkare || 16 ||
Ah.3.16.017a eka-doṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvi-doṣa-jam |
Ah.3.16.017c tri-doṣa-jaṃ tyajet srāvi stabdham arbuda-kāri ca || 17 || 1044
Ah.3.16.018a rakta-mārgaṃ nihatyāśu śākhā-sandhiṣu mārutaḥ |
Ah.3.16.018c niviśyānyo-'nyam āvārya vedanābhir haraty asūn || 18 || 1045
Ah.3.16.019a vāyau pañcātmake prāṇo raukṣya-vyāyāma-laṅghanaiḥ |
Ah.3.16.019c aty-āhārābhighātādhva-vegodīraṇa-dhāraṇaiḥ || 19 || 1046
Ah.3.16.020a kupitaś cakṣur-ādīnām upaghātaṃ pravartayet |
Ah.3.16.020c pīnasārdita-tṛṭ-kāsa-śvāsādīṃś cāmayān bahūn || 20 ||
Ah.3.16.021a udānaḥ kṣavathūdgāra-cchardi-nidrā-vidhāraṇaiḥ |
Ah.3.16.021c guru-bhārāti-rudita-hāsyādyair vikṛto gadān || 21 || 1047
Ah.3.16.022a kaṇṭha-rodha-mano-bhraṃśa-cchardy-a-rocaka-pīnasān |
Ah.3.16.022c kuryāc ca gala-gaṇḍādīṃs tāṃs tāñ jatrūrdhva-saṃśrayān || 22 ||
Ah.3.16.023a vyāno 'ti-gamana-dhyāna-krīḍā-viṣama-ceṣṭitaiḥ |
Ah.3.16.023c virodhi-rūkṣa-bhī-harṣa-viṣādādyaiś ca dūṣitaḥ || 23 || 1048
  1. Ah.3.16.017v/ 16-17cv tri-doṣaṃ tat tyajet srāvi
  2. Ah.3.16.018v/ 16-18av rakta-mārgaṃ nihanty āśu
  3. Ah.3.16.019v/ 16-19bv rūkṣa-vyāyāma-laṅghanaiḥ
  4. Ah.3.16.021v/ 16-21bv -cchardi-nidrāvadhāraṇaiḥ
  5. Ah.3.16.023v/ 16-23av vyāno 'ti-gamana-sthāna-