303
Ah.3.16.024a puṃs-tvotsāha-bala-bhraṃśa-śopha-cittotplava-jvarān |
Ah.3.16.024c sarvāṅga-roga-nistoda-roma-harṣāṅga-supta-tāḥ || 24 || 1049
Ah.3.16.025a kuṣṭhaṃ visarpam anyāṃś ca kuryāt sarvāṅga-gān gadān |
Ah.3.16.025c samāno viṣamā-jīrṇa-śīta-saṅkīrṇa-bhojanaiḥ || 25 ||
Ah.3.16.026a karoty a-kāla-śayana-jāgarādyaiś ca dūṣitaḥ |
Ah.3.16.026c śūla-gulma-grahaṇy-ādīn pakvāmāśaya-jān gadān || 26 ||
Ah.3.16.027a apāno rūkṣa-gurv-anna-vegāghātāti-vāhanaiḥ |
Ah.3.16.027c yāna-yānāsana-sthāna-caṅkramaiś cāti-sevitaiḥ || 27 || 1050
Ah.3.16.028a kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān |
Ah.3.16.028c mūtra-śukra-pradoṣārśo-guda-bhraṃśādikān bahūn || 28 ||
Ah.3.16.029a sarvaṃ ca mārutaṃ sāmaṃ tandrā-staimitya-gauravaiḥ |
Ah.3.16.029c snigdha-tvā-rocakālasya-śaitya-śophāgni-hānibhiḥ || 29 ||
Ah.3.16.030a kaṭu-rūkṣābhilāṣeṇa tad-vidhopaśayena ca |
Ah.3.16.030c yuktaṃ vidyān nir-āmaṃ tu tandrādīnāṃ viparyayāt || 30 ||
Ah.3.16.031a vāyor āvaraṇaṃ cāto bahu-bhedaṃ pravakṣyate |
Ah.3.16.031c liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ || 31 || 1051
Ah.3.16.032a kaṭukoṣṇāmla-lavaṇair vidāhaḥ śīta-kāma-tā |
Ah.3.16.032c śaitya-gaurava-śūlāni kaṭv-ādy-upaśayo 'dhikam || 32 ||
Ah.3.16.033a laṅghanāyāsa-rūkṣoṣṇa-kāma-tā ca kaphāvṛte |
Ah.3.16.033c raktāvṛte sa-dāhārtis tvaṅ-māṃsāntara-jā bhṛśam || 33 ||
  1. Ah.3.16.024v/ 16-24dv -roma-harṣāṅga-supti-tāḥ
  2. Ah.3.16.027v/ 16-27bv -vega-ghātāti-vāhanaiḥ
  3. Ah.3.16.031v/ 16-31bv bahu-bhedaṃ pracakṣyate