307
Ah.4.1.004a tatrotkṛṣṭe samutkliṣṭe kapha-prāye cale male |
Ah.4.1.004c sa-hṛl-lāsa-prasekānna-dveṣa-kāsa-viṣūcike || 4 ||
Ah.4.1.005a sadyo-bhuktasya sañjāte jvare sāme viśeṣataḥ |
Ah.4.1.005c vamanaṃ vamanārhasya śastaṃ kuryāt tad anya-thā || 5 ||
Ah.4.1.006a śvāsātīsāra-sammoha-hṛd-roga-viṣama-jvarān |
Ah.4.1.006c pippalībhir yutān gālān kaliṅgair madhukena vā || 6 ||
Ah.4.1.007a uṣṇāmbhasā sa-madhunā pibet sa-lavaṇena vā |
Ah.4.1.007c paṭola-nimba-karkoṭa-vetra-pattrodakena vā || 7 ||
Ah.4.1.008a tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā |
Ah.4.1.008c vamanāni prayuñjīta bala-kāla-vibhāga-vit || 8 ||
Ah.4.1.009a kṛte '-kṛte vā vamane jvarī kuryād viśoṣaṇam |
Ah.4.1.009c doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca || 9 ||
Ah.4.1.010a doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate |
Ah.4.1.010c tasmād ā-doṣa-pacanāj jvaritān upavāsayet || 10 || 1065
Ah.4.1.011a tṛṣṇag alpālpam uṣṇāmbu pibed vāta-kapha-jvare |
Ah.4.1.011c tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet || 11 || 1066
Ah.4.1.012a udīrya cāgniṃ srotāṃsi mṛdū-kṛtya viśodhayet |
Ah.4.1.012c līna-pittānila-sveda-śakṛn-mūtrānulomanam || 12 ||
Ah.4.1.013a nidrā-jāḍyā-ruci-haraṃ prāṇānām avalambanam |
Ah.4.1.013c viparītam ataḥ śītaṃ doṣa-saṅghāta-vardhanam || 13 ||
  1. Ah.4.1.010v/ 1-10av āmena bhasmanevāgnau
  2. Ah.4.1.011v/ 1-11av tṛṣyann alpālpam uṣṇāmbu