321
Ah.4.1.143a āragvadhādi-vargaṃ ca pānābhyañjana-lepane |
Ah.4.1.143c dhūpān aguru-jān yāṃś ca vakṣyante viṣama-jvare || 143 || 1099
Ah.4.1.144a agny-an-agni-kṛtān svedān svedi bheṣaja-bhojanan |
Ah.4.1.144c garbha-bhū-veśma-śayanaṃ kutha-kambala-rallakān || 144 ||
Ah.4.1.145a nir-dhūma-dīptair aṅgārair hasantīś ca hasantikāḥ |
Ah.4.1.145c madyaṃ sa-try-ūṣaṇaṃ takraṃ kulattha-vrīhi-kodravān || 145 ||
Ah.4.1.146a saṃśīlayed vepathu-mān yac cānyad api pittalam |
Ah.4.1.146c dayitāḥ stana-śālinyaḥ pīnā vibhrama-bhūṣaṇāḥ || 146 || 1100
Ah.4.1.147a yauvanāsava-mattāś ca tam āliṅgeyur aṅganāḥ |
Ah.4.1.147c vīta-śītaṃ ca vijñāya tās tato 'panayet punaḥ || 147 || 1101
Ah.4.1.148a vardhanenaika-doṣasya kṣapaṇenocchritasya vā |
Ah.4.1.148c kapha-sthānānupūrvyā vā tulya-kakṣāñ jayen malān || 148 || 1102
Ah.4.1.148and1a śamayet pittam evādau jvareṣu samavāyiṣu |
Ah.4.1.148and1c dur-nivāra-taraṃ tad dhi jvarārtānāṃ viśeṣataḥ || 148+1 ||
Ah.4.1.148and2ab chardi-mūrchā-pipāsādīn a-virodhāñ jvarasya tu || 148+2ab ||
Ah.4.1.149a sannipāta-jvarasyānte karṇa-mūle su-dāruṇaḥ |
Ah.4.1.149c śophaḥ sañjāyate yena kaś-cid eva vimucyate || 149 || 1103
Ah.4.1.150a raktāvasecanaiḥ śīghraṃ sarpiḥ-pānaiś ca taṃ jayet |
Ah.4.1.150c pradehaiḥ kapha-pitta-ghnair nāvanaiḥ kavaḍa-grahaiḥ || 150 || 1104
  1. Ah.4.1.143v/ 1-143cv dhūpān aguru-jān ye ca
  2. Ah.4.1.146v/ 1-146av bhajec chītārdito yuktyā
  3. Ah.4.1.147v/ 1-147cv vīta-śītaṃ tu viyatās
  4. Ah.4.1.148v/ 1-148bv kṣapaṇenocchritasya ca
  5. Ah.4.1.149v/ 1-149cv śophaḥ sañjāyate tena 1-149dv kaś-cid eva pramucyate
  6. Ah.4.1.150v/ 1-150cv pradehaiḥ kapha-vāta-ghnair