323
Ah.4.1.161a manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam |
Ah.4.1.161c yojyaṃ hiṅgu-samā vyāghrī-vasā nasyaṃ sa-saindhavam || 161 ||
Ah.4.1.162a purāṇa-sarpiḥ siṃhasya vasā tad-vat sa-saindhavā |
Ah.4.1.162c palaṅkaṣā nimba-pattraṃ vacā kuṣṭhaṃ harītakī || 162 ||
Ah.4.1.163a sarṣapāḥ sa-yavāḥ sarpir dhūpo viḍ vā biḍāla-jā |
Ah.4.1.163c pura-dhyāma-vacā-sarja-nimbārkāguru-dārubhiḥ || 163 ||
Ah.4.1.164a dhūpo jvareṣu sarveṣu kāryo 'yam a-parājitaḥ |
Ah.4.1.164c dhūpa-nasyāñjanottrāsā ye coktāś citta-vaikṛte || 164 || 1108
Ah.4.1.165a daivāśrayaṃ ca bhaiṣajyaṃ jvarān sarvān vyapohati |
Ah.4.1.165c viśeṣād viṣamān prāyas te hy āgantv-anubandha-jāḥ || 165 ||
Ah.4.1.166a yathā-svaṃ ca sirāṃ vidhyed a-śāntau viṣama-jvare |
Ah.4.1.166c kevalānila-vīsarpa-visphoṭābhihata-jvare || 166 || 1109
Ah.4.1.167a sarpiḥ-pāna-himālepa-seka-māṃsa-rasāśanam |
Ah.4.1.167c kuryād yathā-svam uktaṃ ca rakta-mokṣādi sādhanam || 167 || 1110
Ah.4.1.168a grahotthe bhūta-vidyoktaṃ bali-mantrādi sādhanam |
Ah.4.1.168c oṣadhi-gandha-je pitta-śamanaṃ viṣa-jid viṣe || 168 || 1111
Ah.4.1.169a iṣṭair arthair mano-jñaiś ca yathā-doṣa-śamena ca |
Ah.4.1.169c hitā-hita-vivekaiś ca jvaraṃ krodhādi-jaṃ jayet || 169 ||
Ah.4.1.170a krodha-jo yāti kāmena śāntiṃ krodhena kāma-jaḥ |
Ah.4.1.170c bhaya-śokodbhavau tābhyāṃ bhī-śokābhyāṃ tathetarau || 170 ||
  1. Ah.4.1.164v/ 1-164bv prayoktavyo '-parājitaḥ 1-164cv dhūpa-nasyāñjana-trāsā
  2. Ah.4.1.166v/ 1-166bv a-śānte viṣama-jvare 1-166dv -visphoṭābhihate jvare
  3. Ah.4.1.167v/ 1-167av sarpiḥ-pānaṃ himālepa- 1-167bv -sekān māṃsa-rasāśanam
  4. Ah.4.1.168v/ 1-168cv auṣadhi-gandha-je pitta-