325
Ah.4.2.004a deśa-kālādy-avasthāṃ ca rakta-pitte prayojayet |
Ah.4.2.004c laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā || 4 || 1116
Ah.4.2.005a santarpaṇotthaṃ balino bahu-doṣasya sādhayet |
Ah.4.2.005c ūrdhva-bhāgaṃ virekeṇa vamanena tv adho-gatam || 5 || 1117
Ah.4.2.006a śamanair bṛṃhaṇaiś cānyal laṅghya-bṛṃhyān avekṣya ca |
Ah.4.2.006c ūrdhvaṃ pravṛtte śamanau rasau tikta-kaṣāyakau || 6 || 1118
Ah.4.2.007a upavāsaś ca niḥ-śuṇṭhī-ṣaḍ-aṅgodaka-pāyinaḥ |
Ah.4.2.007c adho-ge rakta-pitte tu bṛṃhaṇo madhuro rasaḥ || 7 ||
Ah.4.2.008a ūrdhva-ge tarpaṇaṃ yojyaṃ prāk ca peyā tv adho-gate |
Ah.4.2.008c aśnato balino '-śuddhaṃ na dhāryaṃ tad dhi roga-kṛt || 8 || 1119
Ah.4.2.009a dhārayed anya-thā śīghram agni-vac chīghra-kāri tat |
Ah.4.2.009c trivṛc-chyāmā-kaṣāyeṇa kalkena ca sa-śarkaram || 9 ||
Ah.4.2.009.1and1a gala-grahaṃ pūti-nasyaṃ mūrchāyam a-ruciṃ jvaram |
Ah.4.2.009.1and1c gulmaṃ plīhānam ānāhaṃ kilāsaṃ mūtra-kṛcchra-tām || 9-1+1 ||
Ah.4.2.009.1and2a kuṣṭhāny arśāṃsi vīsarpaṃ varṇa-nāśaṃ bhagandaram |
Ah.4.2.009.1and2c buddhīndriyoparodhaṃ ca kuryāt stambhitam āditaḥ || 9-1+2 ||
Ah.4.2.010a sādhayed vidhi-val lehaṃ lihyāt pāṇi-talaṃ tataḥ |
Ah.4.2.010c trivṛtā tri-phalā śyāmā pippalī śarkarā madhu || 10 ||
Ah.4.2.011a modakaḥ sannipātordhva-rakta-śopha-jvarāpahaḥ |
Ah.4.2.011c trivṛt sama-sitā tad-vat pippalī-pāda-saṃyutā || 11 || 1120
  1. Ah.4.2.004v/ 2-4cv laṅghanaṃ bṛṃhaṇaṃ cādau
  2. Ah.4.2.005v/ 2-5dv vamanena tv adho-gamam
  3. Ah.4.2.006v/ 2-6bv laṅghya-bṛṃhyān apekṣya ca
  4. Ah.4.2.008v/ 2-8bv peyā pūrvam adho-gate 2-8bv prāk ca peyā tv adho-game 2-8bv vā prāk peyā tv adho-game
  5. Ah.4.2.011v/ 2-11bv -rakta-pitta-jvarāpahaḥ