331
Ah.4.3.011a sa-viḍaiś ca ghṛtaṃ siddhaṃ tac-cūrṇaṃ vā ghṛta-plutam |
Ah.4.3.011c lihyāt payaś cānupibed ājaṃ kāsāti-pīḍitaḥ || 11 || 1131
Ah.4.3.012a viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam |
Ah.4.3.012c bhārgī kṣāraś ca tac cūrṇaṃ pibed vā ghṛta-mātrayā || 12 ||
Ah.4.3.013a sa-kaphe 'nila-je kāse śvāsa-hidhmā-hatāgniṣu |
Ah.4.3.013c durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām || 13 || 1132
Ah.4.3.014a lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vāta-je |
Ah.4.3.014c duḥsparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakīṃ śaṭhīm || 14 ||
Ah.4.3.015a purāṇa-guḍa-tailābhyāṃ cūrṇitāny avalehayet |
Ah.4.3.015c tad-vat sa-kṛṣṇāṃ śuṇṭhīṃ ca sa-bhārgīṃ tad-vad eva ca || 15 ||
Ah.4.3.016a pibec ca kṛṣṇāṃ koṣṇena salilena sa-saindhavām |
Ah.4.3.016c mastunā sa-sitāṃ śuṇṭhīṃ dadhnā vā kaṇa-reṇukām || 16 || 1133
Ah.4.3.017a pibed badara-majjño vā madirā-dadhi-mastubhiḥ |
Ah.4.3.017c atha-vā pippalī-kalkaṃ ghṛta-bhṛṣṭaṃ sa-saindhavam || 17 || 1134
Ah.4.3.018a kāsī sa-pīnaso dhūmaṃ snaihikaṃ vidhinā pibet |
Ah.4.3.018c hidhmā-śvāsokta-dhūmāṃś ca kṣīra-māṃsa-rasāśanaḥ || 18 ||
Ah.4.3.019a grāmyānūpaudakaiḥ śāli-yava-godhūma-ṣaṣṭikān |
Ah.4.3.019c rasair māṣātmaguptānāṃ yūṣair vā bhojayed dhitān || 19 || 1135
Ah.4.3.020a yavānī-pippalī-bilva-madhya-nāgara-citrakaiḥ |
Ah.4.3.020c rāsnājājī-pṛthakparṇī-palāśa-śaṭhi-pauṣkaraiḥ || 20 ||
  1. Ah.4.3.011v/ 3-11dv ājaṃ kāsābhipīḍitaḥ 3-11dv ājaṃ kāsādi-pīḍitaḥ
  2. Ah.4.3.013v/ 3-13dv śuṇṭhīṃ drākṣāṃ sitopalām
  3. Ah.4.3.016v/ 3-16dv dadhnā vā kaṇa-reṇukam
  4. Ah.4.3.017v/ 3-17av pibed badara-majjāṃ vā
  5. Ah.4.3.019v/ 3-19av grāmyānūpodbhavaiḥ śāli-