348
Ah.4.3.180a sannipātodbhavo ghoraḥ kṣaya-kāso yatas tataḥ |
Ah.4.3.180c yathā-doṣa-balaṃ tasya sannipāta-hitaṃ hitam || 180 ||

Chapter 4

Athaśvāsahidhmācikitsitādhyāyaḥ

K edn 338-341
Ah.4.4.001a śvāsa-hidhmā yatas tulya-hetv-ādyāḥ sādhanaṃ tataḥ |
Ah.4.4.001c tulyam eva tad-ārtaṃ ca pūrvaṃ svedair upācaret || 1 ||
Ah.4.4.002a snigdhair lavaṇa-tailāktaṃ taiḥ kheṣu grathitaḥ kaphaḥ |
Ah.4.4.002c su-līno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ su-nirharaḥ || 2 ||
Ah.4.4.003a srotasāṃ syān mṛdu-tvaṃ ca marutaś cānuloma-tā |
Ah.4.4.003c svinnaṃ ca bhojayed annaṃ snigdham ānūpa-jai rasaiḥ || 3 || 1187
Ah.4.4.004a dadhy-uttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu |
Ah.4.4.004c viśeṣāt kāsa-vamathu-hṛd-graha-svara-sādine || 4 ||
Ah.4.4.005a pippalī-saindhava-kṣaudra-yuktaṃ vātā-virodhi yat |
Ah.4.4.005c nirhṛte sukham āpnoti sa kaphe duṣṭa-vigrahe || 5 ||
Ah.4.4.006a srotaḥsu ca viśuddheṣu caraty a-vihato 'nilaḥ |
Ah.4.4.006c dhmānodāvarta-tamake mātuluṅgāmla-vetasaiḥ || 6 ||
Ah.4.4.007a hiṅgu-pīlu-viḍair yuktam annaṃ syād anulomanam |
Ah.4.4.007c sa-saindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam || 7 ||
Ah.4.4.008a ete hi kapha-saṃruddha-gati-prāṇa-prakopa-jāḥ |
Ah.4.4.008c tasmāt tan-mārga-śuddhy-artham ūrdhvādhaḥ śodhanaṃ hitam || 8 ||
Ah.4.4.009a udīryate bhṛśa-taraṃ mārga-rodhād vahaj jalam |
Ah.4.4.009c yathā tathānilas tasya mārgam asmād viśodhayet || 9 ||
  1. Ah.4.4.003v/ 4-3bv mārutasyānuloma-tā