353
Ah.4.4.050a sakṛd uṣṇaṃ sakṛc chītaṃ vyatyāsāt sa-sitā-madhu |
Ah.4.4.050c tad-vat payas tathā siddham adho-bhāgauṣadhair ghṛtam || 50 ||
Ah.4.4.051a kaṇā-sauvarcala-kṣāra-vayaḥsthā-hiṅgu-corakaiḥ |
Ah.4.4.051c sa-kāyasthair ghṛtaṃ mastu-daśa-mūla-rase pacet || 51 ||
Ah.4.4.052a tat pibej jīvanīyair vā lihyāt sa-madhu sādhitam |
Ah.4.4.052c tejovaty abhayā kuṣṭhaṃ pippalī kaṭu-rohiṇī || 52 ||
Ah.4.4.053a bhūtikaṃ pauṣkaraṃ mūlaṃ palāśaś citrakaḥ śaṭhī |
Ah.4.4.053c paṭu-dvayaṃ tāmalakī jīvantī bilva-peśikā || 53 ||
Ah.4.4.054a vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet |
Ah.4.4.054c hiṅgu-pādair ghṛta-prasthaṃ pītam āśu nihanti tat || 54 || 1195
Ah.4.4.055a śākhānilārśo-grahaṇī-hidhmā-hṛt-pārśva-vedanāḥ |
Ah.4.4.055c ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunātha-vā || 55 ||
Ah.4.4.056a dhānvantaraṃ vṛṣa-ghṛtaṃ dādhikaṃ hapuṣādi vā |
Ah.4.4.056c śītāmbu-sekaḥ sahasā trāsa-vikṣepa-bhī-śucaḥ || 56 ||
Ah.4.4.057a harṣerṣyocchvāsa-rodhāś ca hitaṃ kīṭaiś ca daṃśanam |
Ah.4.4.057c yat kiñ-cit kapha-vāta-ghnam uṣṇaṃ vātānulomanam || 57 || 1196
Ah.4.4.058a tat sevyaṃ prāya-śo yac ca su-tarāṃ mārutāpaham |
Ah.4.4.058c sarveṣāṃ bṛṃhaṇe hy alpaḥ śakyaś ca prāya-śo bhavet || 58 ||
Ah.4.4.059a nāty-arthaṃ śamane 'pāyo bhṛśo '-śakyaś ca karṣaṇe |
Ah.4.4.059c śamanair bṛṃhaṇaiś cāto bhūyiṣṭhaṃ tān upācaret || 59 || 1197
  1. Ah.4.4.054v/ 4-54av vacā pattraṃ ca tālīśāt
  2. Ah.4.4.057v/ 4-57av harṣerṣyocchvāsa-saṃrodhā
  3. Ah.4.4.059v/ 4-59bv bhṛśo '-śakyaś ca karśane