349
Ah.4.4.010a a-śāntau kṛta-saṃśuddher dhūmair līnaṃ malaṃ haret |
Ah.4.4.010c haridrā-pattram eraṇḍa-mūlaṃ lākṣāṃ manaḥśilām || 10 || 1188
Ah.4.4.011a sa-devadārv alaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet |
Ah.4.4.011c tāṃ ghṛtāktāṃ pibed dhūmaṃ yavān vā ghṛta-saṃyutān || 11 ||
Ah.4.4.012a madhūcchiṣṭaṃ sarja-rasaṃ ghṛtaṃ vā guru vāguru |
Ah.4.4.012c candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām || 12 || 1189
Ah.4.4.013a ṛkṣa-godhā-kuraṅgaiṇa-carma-śṛṅga-khurāṇi vā |
Ah.4.4.013c gugguluṃ vā manohvāṃ vā śāla-niryāsam eva vā || 13 || 1190
Ah.4.4.014a śallakīṃ gugguluṃ lohaṃ padmakaṃ vā ghṛtāplutam |
Ah.4.4.014c avaśyaṃ svedanīyānām a-svedyānām api kṣaṇam || 14 || 1191
Ah.4.4.015a svedayet sa-sitā-kṣīra-sukhoṣṇa-sneha-secanaiḥ |
Ah.4.4.015c utkārikopanāhaiś ca svedādhyāyokta-bheṣajaiḥ || 15 ||
Ah.4.4.016a uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tv āma-vidhiṃ caret |
Ah.4.4.016c ati-yogoddhataṃ vātaṃ dṛṣṭvā pavana-nāśanaiḥ || 16 ||
Ah.4.4.017a snigdhai rasādyair nāty-uṣṇair abhyaṅgaiś ca śamaṃ nayet |
Ah.4.4.017c an-utkliṣṭa-kaphā-svinna-dur-balānāṃ hi śodhanāt || 17 ||
Ah.4.4.018a vāyur labdhāspado marma saṃśoṣyāśu hared asūn |
Ah.4.4.018c kaṣāya-leha-snehādyais teṣāṃ saṃśamayed ataḥ || 18 ||
Ah.4.4.019a kṣīṇa-kṣatātisārāsṛk-pitta-dāhānubandha-jān |
Ah.4.4.019c madhura-snigdha-śītādyair hidhmā-śvāsān upācaret || 19 ||
  1. Ah.4.4.010v/ 4-10dv -mūlaṃ drākṣāṃ manaḥśilām
  2. Ah.4.4.012v/ 4-12dv vālān vā snāyu vā gavām
  3. Ah.4.4.013v/ 4-13av ṛśya-godhā-kuraṅgaiṇa- 4-13bv -carma-śṛṅga-khurāṇi ca
  4. Ah.4.4.014v/ 4-14bv padmakaṃ vā ghṛta-plutam