350
Ah.4.4.020a kulattha-daśa-mūlānāṃ kvāthe syur jāṅgalā rasāḥ |
Ah.4.4.020c yūṣāś ca śigru-vārtāka-kāsaghna-vṛṣa-mūlakaiḥ || 20 ||
Ah.4.4.021a pallavair nimba-kulaka-bṛhatī-mātuluṅga-jaiḥ |
Ah.4.4.021c vyāghrī-durālabhā-śṛṅgī-bilva-madhya-trikaṇṭakaiḥ || 21 ||
Ah.4.4.022a sāmṛtāgni-kulatthaiś ca yūṣaḥ syāt kvathitair jale |
Ah.4.4.022c tad-vad rāsnā-bṛhaty-ādi-balā-mudgaiḥ sa-citrakaiḥ || 22 || 1192
Ah.4.4.023a peyā ca citrakājājī-śṛṅgī-sauvarcalaiḥ kṛtā |
Ah.4.4.023c daśa-mūlena vā kāsa-śvāsa-hidhmā-rujāpahā || 23 ||
Ah.4.4.024a daśa-mūla-śaṭhī-rāsnā-bhārgī-bilvarddhi-pauṣkaraiḥ |
Ah.4.4.024c kulīraśṛṅgī-capalā-tāmalaky-amṛtauṣadhaiḥ || 24 ||
Ah.4.4.025a pibet kaṣāyaṃ jīrṇe 'smin peyāṃ tair eva sādhitām |
Ah.4.4.025c śāli-ṣaṣṭika-godhūma-yava-mudga-kulattha-bhuk || 25 ||
Ah.4.4.026a kāsa-hṛd-graha-pārśvārti-hidhmā-śvāsa-praśāntaye |
Ah.4.4.026c saktūn vārkāṅkura-kṣīra-bhāvitānāṃ sa-mākṣikān || 26 ||
Ah.4.4.027a yavānāṃ daśa-mūlādi-niḥkvātha-lulitān pibet |
Ah.4.4.027c anne ca yojayet kṣāra-hiṅgv-ājya-viḍa-dāḍimān || 27 ||
Ah.4.4.028a sa-pauṣkara-śaṭhī-vyoṣa-mātuluṅgāmla-vetasān |
Ah.4.4.028c daśa-mūlasya vā kvātham atha-vā devadāruṇaḥ || 28 || 1193
Ah.4.4.029a pibed vā vāruṇī-maṇḍaṃ hidhmā-śvāsī pipāsitaḥ |
Ah.4.4.029c pippalī-pippalī-mūla-pathyā-jantughna-citrakaiḥ || 29 ||
  1. Ah.4.4.022v/ 4-22bv yūṣaḥ syāt kvathitair jalaiḥ
  2. Ah.4.4.028v/ 4-28cv daśa-mūlasya niḥkvātham