361
Ah.4.5.069a nāvanaṃ dhūma-pānāni snehāś cauttarabhaktikāḥ |
Ah.4.5.069c tailāny abhyaṅga-yogīni vasti-karma tathā param || 69 ||
Ah.4.5.070a śṛṅgādyair vā yathā-doṣaṃ duṣṭam eṣāṃ hared asṛk |
Ah.4.5.070c pradehaḥ sa-ghṛtaiḥ śreṣṭhaḥ padmakośīra-candanaiḥ || 70 ||
Ah.4.5.071a dūrvā-madhuka-mañjiṣṭhā-kesarair vā ghṛtāplutaiḥ |
Ah.4.5.071c vaṭādi-siddha-tailena śata-dhautena sarpiṣā || 71 ||
Ah.4.5.072a abhyaṅgaḥ payasā sekaḥ śastaś ca madhukāmbunā |
Ah.4.5.072c prāyeṇopahatāgni-tvāt sa-piccham atisāryate || 72 ||
Ah.4.5.073a tasyātīsāra-grahaṇī-vihitaṃ hitam auṣadham |
Ah.4.5.073c purīṣaṃ yatnato rakṣec chuṣyato rāja-yakṣmiṇaḥ || 73 ||
Ah.4.5.074a sarva-dhātu-kṣayārtasya balaṃ tasya hi viḍ-balam |
Ah.4.5.074c māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca || 74 ||
Ah.4.5.075a a-vidhārita-vegasya yakṣmā na labhate 'ntaram |
Ah.4.5.075c surāṃ sa-maṇḍāṃ mārdvīkam ariṣṭān sīdhu-mādhavān || 75 || 1216
Ah.4.5.076a yathārham anu-pānārthaṃ piben māṃsāni bhakṣayan |
Ah.4.5.076c sroto-vibandha-mokṣārthaṃ balaujaḥ-puṣṭaye ca tat || 76 ||
Ah.4.5.077a sneha-kṣīrāmbu-koṣṭheṣu sv-abhyaktam avagāhayet |
Ah.4.5.077c uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ || 77 || 1217
Ah.4.5.078a mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param |
Ah.4.5.078c jīvantīṃ śatavīryāṃ ca vikasāṃ sa-punarnavām || 78 ||
  1. Ah.4.5.075v/ 5-75dv ariṣṭaṃ sīdhu-mādhavān
  2. Ah.4.5.077v/ 5-77cv uttīrṇaṃ miśraka-snehair