355
Ah.4.5.009a bhṛṣṭāḥ sarṣapa-tailena sarpiṣā vā yathā-yatham |
Ah.4.5.009c rasikā mṛdavaḥ snigdhāḥ paṭu-dravyābhisaṃskṛtāḥ || 9 ||
Ah.4.5.010a hitā maulaka-kaulatthās tad-vad yūṣāś ca sādhitāḥ |
Ah.4.5.010c sa-pippalīkaṃ sa-yavaṃ sa-kulatthaṃ sa-nāgaram || 10 ||
Ah.4.5.011a sa-dāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet |
Ah.4.5.011c tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ || 11 || 1202
Ah.4.5.012a pibec ca su-tarāṃ madyaṃ jīrṇaṃ sroto-viśodhanam |
Ah.4.5.012c pittādiṣu viśeṣeṇa madhv-ariṣṭāccha-vāruṇīḥ || 12 || 1203
Ah.4.5.013a siddhaṃ vā pañca-mūlena tāmalakyātha-vā jalam |
Ah.4.5.013c parṇinībhiś catasṛbhir dhānya-nāgarakeṇa vā || 13 ||
Ah.4.5.014a kalpayec cānukūlo 'sya tenānnaṃ śuci yatna-vān |
Ah.4.5.014c daśa-mūlena payasā siddhaṃ māṃsa-rasena vā || 14 ||
Ah.4.5.015a balā-garbhaṃ ghṛtaṃ yojyaṃ kravyān-māṃsa-rasena vā |
Ah.4.5.015c sa-kṣaudraṃ payasā siddhaṃ sarpir daśa-guṇena vā || 15 ||
Ah.4.5.016a jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca |
Ah.4.5.016c puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām || 16 || 1204
Ah.4.5.017a nīlotpalaṃ tāmalakīṃ trāyamāṇāṃ durālabhām |
Ah.4.5.017c kalkī-kṛtya ghṛtaṃ pakvaṃ roga-rāja-haraṃ param || 17 ||
Ah.4.5.018a ghṛtaṃ kharjūra-mṛdvīkā-madhukaiḥ sa-parūṣakaiḥ |
Ah.4.5.018c sa-pippalīkaṃ vaisvarya-kāsa-śvāsa-jvarāpaham || 18 ||
  1. Ah.4.5.011v/ 5-11bv snigdham āja-rasaṃ pibet
  2. Ah.4.5.012v/ 5-12dv madhv-ariṣṭaṃ ca vāruṇīm
  3. Ah.4.5.016v/ 5-16dv vyāghrīṃ gokṣurakaṃ balāḥ