368
Ah.4.6.051a sailā-yavānaka-kaṇā-yava-kṣārāt sukhāmbunā |
Ah.4.6.051c phala-dhānyāmla-kaulattha-yūṣa-mūtrāsavais tathā || 51 || 1237
Ah.4.6.052a puṣkarāhvābhayā-śuṇṭhī-śaṭhī-rāsnā-vacā-kaṇāt |
Ah.4.6.052c kvāthaṃ tathābhayā-śuṇṭhī-mādrī-pītadru-kaṭphalāt || 52 || 1238
Ah.4.6.053a kvāthe rohītakāśvattha-khadirodumbarārjune |
Ah.4.6.053c sa-palāśa-vaṭe vyoṣa-trivṛc-cūrṇānvite kṛtaḥ || 53 ||
Ah.4.6.054a sukhodakānu-pānaś ca lehaḥ kapha-vikāra-hā |
Ah.4.6.054c śleṣma-gulmoditājyāni kṣārāṃś ca vividhān pibet || 54 || 1239
Ah.4.6.055a prayojayec chilāhvaṃ vā brāhmaṃ vātra rasāyanam |
Ah.4.6.055c tathāmalaka-lehaṃ vā prāśaṃ vāgastya-nirmitam || 55 || 1240
Ah.4.6.056a syāc chūlaṃ yasya bhukte 'ti jīryaty alpaṃ jarāṃ gate |
Ah.4.6.056c śāmyet sa kuṣṭha-kṛmijil-lavaṇa-dvaya-tilvakaiḥ || 56 || 1241
Ah.4.6.057a sa-devadārv-ativiṣaiś cūrṇam uṣṇāmbunā pibet |
Ah.4.6.057c yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ || 57 ||
Ah.4.6.058a jīryaty anne tathā mūlais tīkṣṇaiḥ śūle sadādhike |
Ah.4.6.058c prāyo 'nilo ruddha-gatiḥ kupyaty āmāśaye gataḥ || 58 || 1242
Ah.4.6.059a tasyānulomanaṃ kāryaṃ śuddhi-laṅghana-pācanaiḥ |
Ah.4.6.059c kṛmi-ghnam auṣadhaṃ sarvaṃ kṛmi-je hṛdayāmaye || 59 || 1243
Ah.4.6.060a tṛṣṇāsu vāta-pitta-ghno vidhiḥ prāyeṇa śasyate |
Ah.4.6.060c sarvāsu śīto bāhyāntas tathā śamana-śodhanaḥ || 60 || 1244
  1. Ah.4.6.051v/ 6-51av sailā-yavānika-kaṇā-
  2. Ah.4.6.052v/ 6-52bc -śaṭhī-rāsnā-vacā-kaṇā- 6-52cc -kvāthaṃ tathābhayā-śuṇṭhī-
  3. Ah.4.6.054v/ 6-54av sukhodakānu-pānasya
  4. Ah.4.6.055v/ 6-55bv brāhmaṃ cātra rasāyanam 6-55dv prāśyaṃ vāgastya-nirmitam 6-55dv prāśyaṃ cāgastya-nirmitam
  5. Ah.4.6.056v/ 6-56av syāc chūlaṃ yasya bhukte 'nne
  6. Ah.4.6.058v/ 6-58dv kupyaty āmāśaye tataḥ 6-58dv kupyaty āmāśaye yataḥ
  7. Ah.4.6.059v/ 6-59dv kṛmi-je ca hṛd-āmaye
  8. Ah.4.6.060v/ 6-60bv vidhiḥ prāyeṇa yujyate 6-60dv tathā śamana-śodhanam