370
Ah.4.6.071a bījapūraka-mṛdvīkā-vaṭa-vetasa-pallavān |
Ah.4.6.071c mūlāni kuśa-kāśānāṃ yaṣṭy-āhvaṃ ca jale śṛtam || 71 ||
Ah.4.6.072a jvaroditaṃ vā drākṣādi pañca-sārāmbu vā pibet |
Ah.4.6.072c kaphodbhavāyāṃ vamanaṃ nimba-prasava-vāriṇā || 72 ||
Ah.4.6.073a bilvāḍhakī-pañca-kola-darbha-pañcaka-sādhitam |
Ah.4.6.073c jalaṃ pibed rajanyā vā siddhaṃ sa-kṣaudra-śarkaram || 73 || 1249
Ah.4.6.074a mudga-yūṣaṃ ca sa-vyoṣa-paṭolī-nimba-pallavam |
Ah.4.6.074c yavānnaṃ tīkṣṇa-kavaḍa-nasya-lehāṃś ca śīlayet || 74 ||
Ah.4.6.075a sarvair āmāc ca tad dhantrī kriyeṣṭā vamanaṃ tathā |
Ah.4.6.075c try-ūṣaṇāruṣkara-vacā-phalāmloṣṇāmbu-mastubhiḥ || 75 ||
Ah.4.6.076a annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kāla-vit |
Ah.4.6.076c tṛṣi śramān māṃsa-rasaṃ manthaṃ vā sa-sitaṃ pibet || 76 || 1250
Ah.4.6.077a ātapāt sa-sitaṃ manthaṃ yava-kola-ja-saktubhiḥ |
Ah.4.6.077c sarvāṇy aṅgāni limpec ca tila-piṇyāka-kāñjikaiḥ || 77 ||
Ah.4.6.078a śīta-snānāc ca madyāmbu pibet tṛṇ-mān guḍāmbu vā |
Ah.4.6.078c madyād ardha-jalaṃ madyaṃ snāto 'mla-lavaṇair yutam || 78 || 1251
Ah.4.6.079a sneha-tīkṣṇa-tarāgnis tu sva-bhāva-śiśiraṃ jalam |
Ah.4.6.079c snehād uṣṇāmbv a-jīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ || 79 || 1252
Ah.4.6.080a pibet snigdhānna-tṛṣito hima-spardhi guḍodakam |
Ah.4.6.080c gurv-ādy-annena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet || 80 ||
  1. Ah.4.6.073v/ 6-73bv -darbha-kacchaka-sādhitam 6-73cv jalaṃ pibed rajanyāṃ vā
  2. Ah.4.6.076v/ 6-76dv madyaṃ vā sa-sitaṃ pibet
  3. Ah.4.6.078v/ 6-78av śīta-snānāt tu madyāmbu 6-78bv pibet tṛḍ-vān guḍāmbu vā 6-78dv snāto 'mla-lavaṇāyutam
  4. Ah.4.6.079v/ 6-79av snehāt tīkṣṇa-tarāgnis tu