363
Ah.4.6.005a śākāni lehā bhojyāni rāga-ṣāḍava-pānakāḥ |
Ah.4.6.005c bhakṣyāḥ śuṣkā vicitrāś ca phalāni snāna-gharṣaṇam || 5 ||
Ah.4.6.006a gandhāḥ su-gandhayo gandha-phala-puṣpānna-pāna-jāḥ |
Ah.4.6.006c bhukta-mātrasya sahasā mukhe śītāmbu-secanam || 6 ||
Ah.4.6.007a hanti māruta-jāṃ chardiṃ sarpiḥ pītaṃ sa-saindhavam |
Ah.4.6.007c kiñ-cid-uṣṇaṃ viśeṣeṇa sa-kāsa-hṛdaya-dravām || 7 ||
Ah.4.6.008a vyoṣa-tri-lavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā |
Ah.4.6.008c sa-śuṇṭhī-dadhi-dhānyena śṛtaṃ tulyāmbu vā payaḥ || 8 || 1222
Ah.4.6.009a vyakta-saindhava-sarpir vā phalāmlo vaiṣkiro rasaḥ |
Ah.4.6.009c snigdhaṃ ca bhojanaṃ śuṇṭhī-dadhi-dāḍima-sādhitam || 9 ||
Ah.4.6.010a koṣṇaṃ sa-lavaṇaṃ cātra hitaṃ sneha-virecanam |
Ah.4.6.010c pitta-jāyāṃ virekārthaṃ drākṣekṣu-sva-rasais trivṛt || 10 ||
Ah.4.6.011a sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣma-dhāma-gam |
Ah.4.6.011c ūrdhvam eva haret pittaṃ svādu-tiktair viśuddhi-mān || 11 ||
Ah.4.6.012a piben manthaṃ yavāgūṃ vā lājaiḥ sa-madhu-śarkarām |
Ah.4.6.012c mudga-jāṅgala-jair adyād vyañjanaiḥ śāli-ṣaṣṭikam || 12 || 1223
Ah.4.6.013a mṛd-bhṛṣṭa-loṣṭa-prabhavaṃ su-śītaṃ salilaṃ pibet |
Ah.4.6.013c mudgośīra-kaṇā-dhānyaiḥ saha vā saṃsthitaṃ niśām || 13 ||
Ah.4.6.014a drākṣā-rasaṃ rasaṃ vekṣor guḍūcy-ambu payo 'pi vā |
Ah.4.6.014c jambv-āmra-pallavośīra-vaṭa-śuṅgāvaroha-jaḥ || 14 || 1224
  1. Ah.4.6.008v/ 6-8dv śṛtaṃ tulyāmbunā payaḥ 6-8dv pītaṃ tulyāmbunā payaḥ
  2. Ah.4.6.012v/ 6-12bv lājaiḥ sa-madhu-śarkaraiḥ
  3. Ah.4.6.014v/ 6-14av drākṣā-rasaṃ rasaṃ cekṣor 6-14dv -vaṭa-śṛṅgāvaroha-jaḥ