364
Ah.4.6.015a kvāthaḥ kṣaudra-yutaḥ pītaḥ śīto vā viniyacchati |
Ah.4.6.015c chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca dur-jayām || 15 ||
Ah.4.6.016a dhātrī-rasena vā śītaṃ piben mudga-dalāmbu vā |
Ah.4.6.016c kola-majja-sitā-lājā-makṣikā-viṭ-kaṇāñjanam || 16 || 1225
Ah.4.6.017a lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā |
Ah.4.6.017c kapha-jāyāṃ vamen nimba-kṛṣṇā-piṇḍīta-sarṣapaiḥ || 17 ||
Ah.4.6.018a yuktena koṣṇa-toyena dur-balaṃ copavāsayet |
Ah.4.6.018c āragvadhādi-niryūhaṃ śītaṃ kṣaudra-yutaṃ pibet || 18 || 1226
Ah.4.6.019a manthān yavair vā bahu-śaś chardi-ghnauṣadha-bhāvitaiḥ |
Ah.4.6.019c kapha-ghnam annaṃ hṛdyaṃ ca rāgāḥ sārjaka-bhūstṛṇāḥ || 19 ||
Ah.4.6.020a līḍhaṃ manaḥśilā-kṛṣṇā-maricaṃ bījapūrakāt |
Ah.4.6.020c sva-rasena kapitthasya sa-kṣaudreṇa vamiṃ jayet || 20 ||
Ah.4.6.021a khādet kapitthaṃ sa-vyoṣaṃ madhunā vā durālabhām |
Ah.4.6.021c lihyān marica-cocailā-go-śakṛd-rasa-mākṣikam || 21 ||
Ah.4.6.022a anukūlopacāreṇa yāti dviṣṭārtha-jā śamam |
Ah.4.6.022c kṛmi-jā kṛmi-hṛd-roga-gaditaiś ca bhiṣag-jitaiḥ || 22 ||
Ah.4.6.022ū̆ab yathā-svaṃ pariśeṣāś ca tat-kṛtāś ca tathāmayāḥ || 22ū̆ab ||
Ah.4.6.023a chardi-prasaṅgena hi mātariśvā dhātu-kṣayāt kopam upaity avaśyam |
Ah.4.6.023c kuryād ato 'smin vamanāti-yoga-proktaṃ vidhiṃ stambhana-bṛṃhaṇīyam || 23 || 1227
  1. Ah.4.6.016v/ 6-16cv kola-majja-sitā-lākṣā- 6-16dv -makṣikā-viṭ-rasāñjanam
  2. Ah.4.6.018v/ 6-18cv āragvadhāder niryūhaṃ
  3. Ah.4.6.023v/ 6-23cv kuryād ato 'smin vamanāti-yoge 6-23dv proktaṃ vidhiṃ stambhana-bṛṃhaṇīyam