372
Ah.4.7.006a madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ |
Ah.4.7.006c su-tīvrā vedanā yāś ca śirasy asthiṣu sandhiṣu || 6 ||
Ah.4.7.007a jīrṇāma-madya-doṣasya prakāṅkṣā-lāghave sati |
Ah.4.7.007c yaugikaṃ vidhi-vad yuktaṃ madyam eva nihanti tān || 7 ||
Ah.4.7.008a kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ |
Ah.4.7.008c madyam amleṣu ca śreṣṭhaṃ doṣa-viṣyandanād alam || 8 || 1257
Ah.4.7.009a tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ |
Ah.4.7.009c sātmya-tvāc ca tad evāsya dhātu-sāmya-karaṃ param || 9 ||
Ah.4.7.010a saptāham aṣṭa-rātraṃ vā kuryāt pānātyayauṣadham |
Ah.4.7.010c jīryaty etāvatā pānaṃ kālena vi-pathāśritam || 10 ||
Ah.4.7.011a paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam |
Ah.4.7.011c yathā-yathaṃ prayuñjīta kṛta-pānātyayauṣadhaḥ || 11 || 1258
Ah.4.7.012a tatra vātolbaṇe madyaṃ dadyāt piṣṭa-kṛtaṃ yutam |
Ah.4.7.012c bījapūraka-vṛkṣāmla-kola-dāḍima-dīpyakaiḥ || 12 ||
Ah.4.7.013a yavānī-hapuṣājājī-vyoṣa-tri-lavaṇārdrakaiḥ |
Ah.4.7.013c śūlya-māṃsair harītakaiḥ sneha-vadbhiś ca saktubhiḥ || 13 || 1259
Ah.4.7.014a uṣṇa-snigdhāmla-lavaṇā medya-māṃsa-rasā hitāḥ |
Ah.4.7.014c āmrāmrātaka-peśībhiḥ saṃskṛtā rāga-ṣāḍavāḥ || 14 || 1260
Ah.4.7.015a godhūma-māṣa-vikṛtir mṛduś citrā mukha-priyā |
Ah.4.7.015c ārdrikārdraka-kulmāṣa-śukta-māṃsādi-garbhiṇī || 15 ||
  1. Ah.4.7.008v/ 7-8dv doṣa-visrāvaṇād alam
  2. Ah.4.7.011v/ 7-11dv kṛta-pānātyayauṣadham
  3. Ah.4.7.013v/ 7-13bv -vyoṣa-tri-lavaṇārjakaiḥ 7-13cv śūlya-māṃsair haritakaiḥ
  4. Ah.4.7.014v/ 7-14av uṣṇāḥ snigdhāmla-lavaṇā 7-14bv madya-māṃsa-rasā hitāḥ 7-14dv saṃskṛtā rāga-khāṇḍavāḥ