381
Ah.4.7.096a śītopacārair vividhair madhura-snigdha-śītalaiḥ |
Ah.4.7.096c paittiko bhāvitaś cānnaiḥ piban madyaṃ na sīdati || 96 ||
Ah.4.7.097a upacārair a-śiśirair yava-godhūma-bhuk pibet |
Ah.4.7.097c ślaiṣmiko dhanva-jair māṃsair madyaṃ māricikaiḥ saha || 97 || 1297
Ah.4.7.098a tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭika-gauḍikam |
Ah.4.7.098c pitte sāmbho madhu kaphe mārdvīkāriṣṭa-mādhavam || 98 || 1298
Ah.4.7.099a prāk pibec chlaiṣmiko madyaṃ bhuktasyopari paittikaḥ |
Ah.4.7.099c vātikas tu piben madhye sama-doṣo yathecchayā || 99 || 1299
Ah.4.7.100a madeṣu vāta-pitta-ghnaṃ prāyo mūrchāsu ceṣyate |
Ah.4.7.100c sarva-trāpi viśeṣeṇa pittam evopalakṣayet || 100 ||
Ah.4.7.101a śītāḥ pradehā maṇayaḥ sekā vyajana-mārutāḥ |
Ah.4.7.101c sitā drākṣekṣu-kharjūra-kāśmarya-sva-rasāḥ payaḥ || 101 ||
Ah.4.7.102a siddhaṃ madhura-vargeṇa rasā yūṣāḥ sa-dāḍimāḥ |
Ah.4.7.102c ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiś ca jīvanam || 102 ||
Ah.4.7.103a kalyāṇakaṃ mahā-tiktaṃ ṣaṭ-palaṃ payasāgnikaḥ |
Ah.4.7.103c pippalyo vā śilāhvaṃ vā rasāyana-vidhānataḥ || 103 ||
Ah.4.7.104a tri-phalā vā prayoktavyā sa-ghṛta-kṣaudra-śarkarā |
Ah.4.7.104c prasakta-vegeṣu hitaṃ mukha-nāsāvarodhanam || 104 ||
Ah.4.7.105a pibed vā mānuṣī-kṣīraṃ tena dadyāc ca nāvanam |
Ah.4.7.105c mṛṇāla-bisa-kṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ || 105 || 1300
  1. Ah.4.7.097v/ 7-97cv ślaiṣmiko jāṅgalair māṃsair 7-97dv madyaṃ maricakaiḥ saha
  2. Ah.4.7.098v/ 7-98dv mādhvīkāriṣṭa-mādhavam
  3. Ah.4.7.099v/ 7-99dv sama-doṣo yathecchati 7-99dv sama-doṣo yad-ṛcchayā
  4. Ah.4.7.105v/ 7-105av pibed vā mānuṣaṃ kṣīraṃ