373
Ah.4.7.016a surabhir lavaṇā śītā nir-gadā vāccha-vāruṇī |
Ah.4.7.016c sva-raso dāḍimāt kvāthaḥ pañca-mūlāt kanīyasaḥ || 16 || 1261
Ah.4.7.017a śuṇṭhī-dhānyāt tathā mastu śuktāmbho-'cchāmla-kāñjikam |
Ah.4.7.017c abhyaṅgodvartana-snānam uṣṇaṃ prāvaraṇaṃ ghanam || 17 ||
Ah.4.7.018a ghanaś cāguru-jo dhūpaḥ paṅkaś cāguru-kuṅkumaḥ |
Ah.4.7.018c kucoru-śroṇi-śālinyo yauvanoṣṇāṅga-yaṣṭayaḥ || 18 ||
Ah.4.7.019a harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca |
Ah.4.7.019c pittolbaṇe bahu-jalaṃ śārkaraṃ madhu vā yutam || 19 ||
Ah.4.7.020a rasair dāḍima-kharjūra-bhavya-drākṣā-parūṣa-jaiḥ |
Ah.4.7.020c su-śītaṃ sa-sitā-saktu yojyaṃ tādṛk ca pānakam || 20 || 1262
Ah.4.7.021a svādu-varga-kaṣāyair vā yuktaṃ madyaṃ sa-mākṣikam |
Ah.4.7.021c śāli-ṣaṣṭikam aśnīyāc chaśājaiṇa-kapiñjalaiḥ || 21 ||
Ah.4.7.022a satīna-mudgāmalaka-paṭolī-dāḍimai rasaiḥ |
Ah.4.7.022c kapha-pittaṃ samutkliṣṭam ullikhet tṛḍ-vidāha-vān || 22 ||
Ah.4.7.023a pītvāmbu śītaṃ madyaṃ vā bhūrīkṣu-rasa-saṃyutam |
Ah.4.7.023c drākṣā-rasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ || 23 ||
Ah.4.7.024a tathāgnir dīpyate tasya doṣa-śeṣānna-pācanaḥ |
Ah.4.7.024c kāse sa-rakta-niṣṭhīve pārśva-stana-rujāsu ca || 24 ||
Ah.4.7.025a tṛṣṇāyāṃ sa-vidāhāyāṃ sotkleśe hṛdayorasi |
Ah.4.7.025c guḍūcī-bhadra-mustānāṃ paṭolasyātha-vā rasam || 25 ||
  1. Ah.4.7.016v/ 7-16bv nigadā vāccha-vāruṇī
  2. Ah.4.7.020v/ 7-20bv -bhavya-drākṣā-parūṣakaiḥ 7-22bv -paṭolī-dāḍimair api