396
Ah.4.8.128a priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram |
Ah.4.8.128c picchā-vastir ayaṃ siddhaḥ sa-ghṛta-kṣaudra-śarkaraḥ || 128 ||
Ah.4.8.129a pravāhikā-guda-bhraṃśa-rakta-srāva-jvarāpahaḥ |
Ah.4.8.129c yaṣṭy-āhva-puṇḍarīkeṇa tathā moca-rasādibhiḥ || 129 ||
Ah.4.8.130a kṣīra-dvi-guṇitaḥ pakvo deyaḥ sneho 'nuvāsanam |
Ah.4.8.130c madhukotpala-lodhrāmbu samaṅgā bilva-candanam || 130 ||
Ah.4.8.131a cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgra-jaḥ |
Ah.4.8.131c dārvī-tvaṅ nāgaraṃ māṃsī citrako devadāru ca || 131 ||
Ah.4.8.132a cāṅgerī-sva-rase sarpiḥ sādhitaṃ tais tri-doṣa-jit |
Ah.4.8.132c arśo-'tīsāra-grahaṇī-pāṇḍu-roga-jvarā-rucau || 132 ||
Ah.4.8.133a mūtra-kṛcchre guda-bhraṃśe vasty-ānāhe pravāhaṇe |
Ah.4.8.133c picchā-srāve 'rśasāṃ śūle deyaṃ tat paramauṣadham || 133 ||
Ah.4.8.134a vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet |
Ah.4.8.134c nityam agni-balāpekṣī jayaty arśaḥ-kṛtān gadān || 134 || 1344
Ah.4.8.135a udāvartārtam abhyajya tailaiḥ śīta-jvarāpahaiḥ |
Ah.4.8.135c su-snigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ || 135 ||
Ah.4.8.136a abhyaktāṃ tat-karāṅguṣṭha-sannibhām anulomanīm |
Ah.4.8.136c dadyāc chyāmā-trivṛd-dantī-pippalī-nīlinī-phalaiḥ || 136 ||
Ah.4.8.137a vicūrṇitair dvi-lavaṇair guḍa-go-mūtra-saṃyutaiḥ |
Ah.4.8.137c tad-van māgadhikā-rāṭha-gṛha-dhūmaiḥ sa-sarṣapaiḥ || 137 || 1345
  1. Ah.4.8.134v/ 8-134dv jayaty arśaḥ-kṛtāṃ rujam
  2. Ah.4.8.137v/ 8-137bv guḍa-go-mūtra-pācitaiḥ