397
Ah.4.8.138a eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet |
Ah.4.8.138c tad-vighāte su-tīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet || 138 ||
Ah.4.8.139a ṛjū-kuryād guda-sirā-viṇ-mūtra-maruto 'sya saḥ |
Ah.4.8.139c bhūyo 'nubandhe vāta-ghnair virecyaḥ sneha-recanaiḥ || 139 || 1346
Ah.4.8.140a anuvāsyaś ca raukṣyād dhi saṅgo māruta-varcasoḥ |
Ah.4.8.140c tri-paṭu-tri-kaṭu-śreṣṭhā-danty-aruṣkara-citrakam || 140 ||
Ah.4.8.141a jarjaraṃ sneha-mūtrāktam antar-dhūmaṃ vipācayet |
Ah.4.8.141c śarāva-sandhau mṛl-lipte kṣāraḥ kalyāṇakāhvayaḥ || 141 ||
Ah.4.8.142a sa pītaḥ sarpiṣā yukto bhakte vā snigdha-bhojinā |
Ah.4.8.142c udāvarta-vibandhārśo-gulma-pāṇḍūdara-kṛmīn || 142 ||
Ah.4.8.143a mūtra-saṅgāśmarī-śopha-hṛd-roga-grahaṇī-gadān |
Ah.4.8.143c meha-plīha-rujānāha-śvāsa-kāsāṃś ca nāśayet || 143 ||
Ah.4.8.144ab sarvaṃ ca kuryād yat proktam arśasāṃ gāḍha-varcasām || 144ab ||
Ah.4.8.144c droṇe 'pāṃ pūti-valka-dvi-tulam atha pacet pāda-śeṣe ca tasmin || 144c ||
Ah.4.8.144d deyāśītir guḍasya pratanuka-rajaso vyoṣato 'ṣṭau palāni || 144d ||
Ah.4.8.144e etan māsena jātaṃ janayati paramām ūṣmaṇaḥ pakti-śaktiṃ || 144e ||
Ah.4.8.144f śuktaṃ kṛtvānulomyaṃ prajayati guda-ja-plīha-gulmodarāṇi || 144f || 1347
Ah.4.8.145a pacet tulāṃ pūti-karañja-valkād dve mūlataś citraka-kaṇṭakāryoḥ |
Ah.4.8.145c droṇa-traye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt || 145 ||
Ah.4.8.146a palikaṃ ca su-cūrṇitaṃ tri-jāta-tri-kaṭu-granthika-dāḍimāśmabhedam |
Ah.4.8.146c pura-puṣkara-mūla-dhānya-cavyaṃ hapuṣām ārdrakam amla-vetasaṃ ca || 146 ||
Ah.4.8.147a śītī-bhūtaṃ kṣaudra-viṃśaty-upetam ārdra-drākṣā-bījapūrārdrakaiś ca |
Ah.4.8.147c yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥ-pātre māsa-mātreṇa jātam || 147 ||
  1. Ah.4.8.139v/ 8-139av ṛjū-kuryād guda-śiro-
  2. Ah.4.8.144v/ 8-144cv droṇe 'pāṃ pūti-valkaṃ dvi-tulam atha pacet pāda-śeṣe ca tasmin